2020-03-20

फाल्गुनः-12-27,मकरः-श्रवणः🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-07🌌🌞◢◣मधुः-01-01🪐🌞

  • Indian civil date: 1941-12-30, Islamic: 1441-07-25 Rajab
  • संवत्सरः 🌛- विकारी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — श्रवणः►17:03; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — शिवः►11:49; सिद्धः►
  • २|🌛-🌞|करणम् — कौलवः►18:55; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:16-12:16🌞️-18:16🌇
  • 🌛चन्द्रास्तमयः—15:16; चन्द्रोदयः—04:07(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:46; साङ्गवः—09:16-10:46; मध्याह्नः—12:16-13:46; अपराह्णः—15:16-16:46; सायाह्नः—18:16-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:04; प्रातः-मु॰2—07:04-07:52; साङ्गवः-मु॰2—09:28-10:16; पूर्वाह्णः-मु॰2—11:52-12:40; अपराह्णः-मु॰2—14:16-15:04; सायाह्णः-मु॰2—16:40-17:28; सायाह्णः-मु॰3—17:28-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:28; मध्यरात्रिः—23:04-01:28

  • राहुकालः—10:46-12:16; यमघण्टः—15:16-16:46; गुलिककालः—07:46-09:16

  • शूलम्—प्रतीची दिक् (►11:04); परिहारः–गुडम्

उत्सवाः

  • विषुवदिनम्, श्रवण-व्रतम्, वैष्णव-पापमोचनी-एकादशी, हरिवासरः, व्यञ्जुली-महाद्वादशी, विजया/श्रवण-महाद्वादशी, तपस्य-मासः/शिशिरऋतुः

हरिवासरः

  • →12:27

तपस्य-मासः/शिशिरऋतुः

  • →09:19

वैष्णव-पापमोचनी-एकादशी

The Krishna-paksha Ekadashi of phālguna month is known as pāpamochanī-ekādaśī.

Details

विषुवदिनम्

Observed on day 1 of Madhuḥ (tropical) month (Sūryodayaḥ/puurvaviddha). Vernal equinox

Details

विजया/श्रवण-महाद्वादशी

व्यञ्जुली-महाद्वादशी

Dvadashi tithi, which is present at sunrise on two consecutive days.

Details

श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details