2020-03-23

फाल्गुनः-12-29,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-10🌌🌞◢◣मधुः-01-04🪐🌞

  • Indian civil date: 1942-01-03, Islamic: 1441-07-28 Rajab
  • संवत्सरः 🌛- विकारी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►12:30; अमावास्या►
  • वासरः—सोमः
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►25:19*; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — शुभः►13:48; शुक्लः►
  • २|🌛-🌞|करणम् — शकुनिः►12:30; चतुष्पात्►25:44*; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:15🌞️-18:16🌇
  • 🌛चन्द्रास्तमयः—17:37; चन्द्रोदयः—06:00(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:44; साङ्गवः—09:14-10:45; मध्याह्नः—12:15-13:45; अपराह्णः—15:16-16:46; सायाह्नः—18:16-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:02; प्रातः-मु॰2—07:02-07:50; साङ्गवः-मु॰2—09:27-10:15; पूर्वाह्णः-मु॰2—11:51-12:39; अपराह्णः-मु॰2—14:15-15:04; सायाह्णः-मु॰2—16:40-17:28; सायाह्णः-मु॰3—17:28-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:26; मध्यरात्रिः—23:03-01:26

  • राहुकालः—07:44-09:14; यमघण्टः—10:45-12:15; गुलिककालः—13:45-15:16

  • शूलम्—प्राची दिक् (►09:27); परिहारः–दधि

उत्सवाः

  • नन्दिमार्गे २४ पण्डिता हताः #१७, काञ्ची ६५ जगद्गुरु श्री-सुदर्शन महादेवेन्द्र सरस्वती आराधना #१३०, मन्वादिः-(रैवतः-[५]), फाल्गुन-अमावास्या (अलभ्यम्–पूर्वप्रोष्ठपदा, पुष्कला)

काञ्ची ६५ जगद्गुरु श्री-सुदर्शन महादेवेन्द्र सरस्वती आराधना #१३०

Observed on Amāvāsyā tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event has been commemorated since it occurred in 4991 (kali era).
Preceptor Mahādevendra adorned the Pīṭha for thirty-nine years and attaind Siddhi on the new moon day in the month of Phālguṇa of the year Virodhi. This preceptor’s name before initiation was Mahāliṅgam. His parents were well-known as Lakṣmī and Śeṣādri. His place of siddhi was a village called Ilayāttaṅguḍi. Śalivahana era 1813.

मध्यार्जुनमहालिङ्गनामा हारीतगोत्रजः।
शेषाद्रिशास्त्रिणः सुब्बुलक्ष्म्यां पत्न्यां व्यजायत॥१६॥
उपषष्टे स्ववयसि विश्रमग्रामम् आगतः।
शिवालयान्तिके तत्र शैवं भावम् उपागमत्॥१७॥
पीठे महादेवेन्द्राख्यस्त्रिंशन्नव समाः स्थितः।
विरोधिफाल्गुनामायां गुरुः कैवल्यम् आस्थितः॥१८॥
—पुण्यश्लोकमञ्जरी

Details

मन्वादिः-(रैवतः-[५])

Observed on Amāvāsyā tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

नन्दिमार्गे २४ पण्डिता हताः #१७

Observed on day 23 of March (gregorian) month. The event has been commemorated since it occurred in 2003 (gregorian era).
Nadimarg massacre of Kashmiri Pandits: 24 killed included toddlers.

Details

फाल्गुन-अमावास्या (अलभ्यम्–पूर्वप्रोष्ठपदा, पुष्कला)

Details