2020-03-24

फाल्गुनः-12-30,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-11🌌🌞◢◣मधुः-01-05🪐🌞

  • Indian civil date: 1942-01-04, Islamic: 1441-07-29 Rajab
  • संवत्सरः 🌛- विकारी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►14:58; शुक्ल-प्रथमा►
  • वासरः—मङ्गलः
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►28:17*; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — शुक्लः►14:40; ब्रह्म►
  • २|🌛-🌞|करणम् — नाग►14:58; किंस्तुघ्नः►28:12*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:15🌞️-18:16🌇
  • 🌛चन्द्रास्तमयः—18:22; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:44; साङ्गवः—09:14-10:44; मध्याह्नः—12:15-13:45; अपराह्णः—15:15-16:46; सायाह्नः—18:16-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:26-10:14; पूर्वाह्णः-मु॰2—11:51-12:39; अपराह्णः-मु॰2—14:15-15:03; सायाह्णः-मु॰2—16:40-17:28; सायाह्णः-मु॰3—17:28-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:03-01:26

  • राहुकालः—15:15-16:46; यमघण्टः—09:14-10:44; गुलिककालः—12:15-13:45

  • शूलम्—उदीची दिक् (►11:02); परिहारः–क्षीरम्

उत्सवाः

  • पार्वणव्रतम् अमावास्यायाम्

पार्वणव्रतम् अमावास्यायाम्

Details