2020-03-27

चैत्रः-01-03,मेषः-अश्विनी🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-14🌌🌞◢◣मधुः-01-08🪐🌞

  • Indian civil date: 1942-01-07, Islamic: 1441-08-02 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►22:12; शुक्ल-चतुर्थी►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — अश्विनी►10:07; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — वैधृतिः►17:12; विष्कम्भः►
  • २|🌛-🌞|करणम् — तैतिलः►09:04; गरः►22:12; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:14🌞️-18:16🌇
  • 🌛चन्द्रोदयः—07:52; चन्द्रास्तमयः—20:42

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:42; साङ्गवः—09:13-10:43; मध्याह्नः—12:14-13:44; अपराह्णः—15:15-16:46; सायाह्नः—18:16-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:13; पूर्वाह्णः-मु॰2—11:50-12:38; अपराह्णः-मु॰2—14:15-15:03; सायाह्णः-मु॰2—16:40-17:28; सायाह्णः-मु॰3—17:28-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:02-01:25

  • राहुकालः—10:43-12:14; यमघण्टः—15:15-16:46; गुलिककालः—07:42-09:13

  • शूलम्—प्रतीची दिक् (►11:01); परिहारः–गुडम्

उत्सवाः

  • होल्कर-मल्हररावो मृतः #२५४, वैधृति-श्राद्धम्, गौरी-तृतीया/सौभाग्य-गौरी-व्रतम्, मन्वादिः-(उत्तमः-[३])

गौरी-तृतीया/सौभाग्य-गौरी-व्रतम्

Observed on Śukla-Tṛtīyā tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

होल्कर-मल्हररावो मृतः #२५४

Observed on day 27 of March (gregorian) month. The event has been commemorated since it occurred in 1766 (gregorian era).
malharrAv holkar dies

Details

मन्वादिः-(उत्तमः-[३])

Observed on Śukla-Tṛtīyā tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details