2020-03-28

चैत्रः-01-04,मेषः-अपभरणी🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-15🌌🌞◢◣मधुः-01-09🪐🌞

  • Indian civil date: 1942-01-08, Islamic: 1441-08-03 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►24:18*; शुक्ल-पञ्चमी►
  • वासरः—शनिः
  • 🌌🌛नक्षत्रम् — अपभरणी►12:50; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — विष्कम्भः►17:50; प्रीतिः►
  • २|🌛-🌞|करणम् — वणिजः►11:17; विष्टिः►24:18*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:14🌞️-18:16🌇
  • 🌛चन्द्रोदयः—08:32; चन्द्रास्तमयः—21:32

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:41; साङ्गवः—09:12-10:43; मध्याह्नः—12:14-13:44; अपराह्णः—15:15-16:46; सायाह्नः—18:16-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:24-10:13; पूर्वाह्णः-मु॰2—11:49-12:38; अपराह्णः-मु॰2—14:14-15:03; सायाह्णः-मु॰2—16:40-17:28; सायाह्णः-मु॰3—17:28-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:23; मध्यरात्रिः—23:02-01:25

  • राहुकालः—09:12-10:43; यमघण्टः—13:44-15:15; गुलिककालः—06:11-07:41

  • शूलम्—प्राची दिक् (►09:24); परिहारः–दधि

उत्सवाः

  • कृत्तिका-व्रतम्

कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details