2020-03-29

चैत्रः-01-05,वृषभः-कृत्तिका🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-16🌌🌞◢◣मधुः-01-10🪐🌞

  • Indian civil date: 1942-01-09, Islamic: 1441-08-04 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►26:01*; शुक्ल-षष्ठी►
  • वासरः—भानुः
  • 🌌🌛नक्षत्रम् — कृत्तिका►15:16; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — प्रीतिः►18:13; आयुष्मान्►
  • २|🌛-🌞|करणम् — बवः►13:13; बालवः►26:01*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:13🌞️-18:16🌇
  • 🌛चन्द्रोदयः—09:16; चन्द्रास्तमयः—22:23

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:41; साङ्गवः—09:12-10:42; मध्याह्नः—12:13-13:44; अपराह्णः—15:15-16:46; सायाह्नः—18:16-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-06:58; प्रातः-मु॰2—06:58-07:47; साङ्गवः-मु॰2—09:24-10:12; पूर्वाह्णः-मु॰2—11:49-12:37; अपराह्णः-मु॰2—14:14-15:03; सायाह्णः-मु॰2—16:40-17:28; सायाह्णः-मु॰3—17:28-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:22; मध्यरात्रिः—23:02-01:24

  • राहुकालः—16:46-18:16; यमघण्टः—12:13-13:44; गुलिककालः—15:15-16:46

  • शूलम्—प्रतीची दिक् (►11:01); परिहारः–गुडम्

उत्सवाः

  • मुत्तुस्वामि-दीक्षित-जयन्ती #२४६, लक्ष्मी-पञ्चमी, हय-पूजा, कूर्म-कल्पादिः, शालिहोत्र-व्रत-आरम्भः, कपाली द्वजारोहणम्

हय-पूजा

Observed on Śukla-Pañcamī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Celebrating the birth of uchchaiśravā horse, offer puja to horses or even Lord Hayagriva.

Details

कूर्म-कल्पादिः

Observed on Śukla-Pañcamī tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti). Kalpadi

Details

कपाली द्वजारोहणम्

Details

लक्ष्मी-पञ्चमी

Observed on Śukla-Pañcamī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

शुक्लायांअथ पञ्चम्यां चैत्रे मासि शुभानना।
श्रीर्विष्णुलोकान्मानुष्यं सम्प्राप्ता केशवाज्ञया॥
तस्मात् तां पूजयेत् तत्र यस्तं लक्ष्मीर्न मुञ्चति॥

Details

मुत्तुस्वामि-दीक्षित-जयन्ती #२४६

Observed on Kṛttikā nakshatra of Mīnaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event has been commemorated since it occurred in 4875 (kali era).

Details

शालिहोत्र-व्रत-आरम्भः

Observed on Śukla-Pañcamī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details