2020-03-30

चैत्रः-01-06,वृषभः-रोहिणी🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-17🌌🌞◢◣मधुः-01-11🪐🌞

  • Indian civil date: 1942-01-10, Islamic: 1441-08-05 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►27:15*; शुक्ल-सप्तमी►
  • वासरः—सोमः
  • 🌌🌛नक्षत्रम् — रोहिणी►17:16; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — आयुष्मान्►18:15; सौभाग्यः►
  • २|🌛-🌞|करणम् — कौलवः►14:42; तैतिलः►27:15*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:13🌞️-18:17🌇
  • 🌛चन्द्रोदयः—10:04; चन्द्रास्तमयः—23:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:40; साङ्गवः—09:11-10:42; मध्याह्नः—12:13-13:44; अपराह्णः—15:15-16:46; सायाह्नः—18:17-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:58; प्रातः-मु॰2—06:58-07:46; साङ्गवः-मु॰2—09:23-10:12; पूर्वाह्णः-मु॰2—11:49-12:37; अपराह्णः-मु॰2—14:14-15:03; सायाह्णः-मु॰2—16:40-17:28; सायाह्णः-मु॰3—17:28-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:22; मध्यरात्रिः—23:01-01:24

  • राहुकालः—07:40-09:11; यमघण्टः—10:42-12:13; गुलिककालः—13:44-15:15

  • शूलम्—प्राची दिक् (►09:23); परिहारः–दधि

उत्सवाः

  • नेच नायऩार् (५८) गुरुपूजै, यमुना-जयन्ती, गुरु-सङ्क्रान्तिः, षष्ठी-व्रतम्, सोममृगशीर्ष-पुण्यकालः, कपाली सूर्य-चन्द्र-वट्टम्

षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya.

Details

गुरु-सङ्क्रान्तिः

Details

कपाली सूर्य-चन्द्र-वट्टम्

Details

नेच नायऩार् (५८) गुरुपूजै

Observed on Rohiṇī nakshatra of Mīnaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

सोममृगशीर्ष-पुण्यकालः

When Mrgashirsha nakshatra falls on a Monday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. As per the reading somaśrāvaṇyām in the same verse, Monday-Shravana is also praised as a special yoga. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

यमुना-जयन्ती

Observed on Śukla-Ṣaṣṭhī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details