2020-03-31

चैत्रः-01-07,मिथुनम्-मृगशीर्षम्🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-18🌌🌞◢◣मधुः-01-12🪐🌞

  • Indian civil date: 1942-01-11, Islamic: 1441-08-06 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►27:50*; शुक्ल-अष्टमी►
  • वासरः—मङ्गलः
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►18:42; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►06:42; रेवती►

  • 🌛+🌞योगः — सौभाग्यः►17:50; शोभनः►
  • २|🌛-🌞|करणम् — गरः►15:37; वणिजः►27:50*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:13🌞️-18:17🌇
  • 🌛चन्द्रोदयः—10:55; चन्द्रास्तमयः—00:09(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:40; साङ्गवः—09:11-10:42; मध्याह्नः—12:13-13:44; अपराह्णः—15:15-16:46; सायाह्नः—18:17-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:57; प्रातः-मु॰2—06:57-07:46; साङ्गवः-मु॰2—09:23-10:11; पूर्वाह्णः-मु॰2—11:48-12:37; अपराह्णः-मु॰2—14:14-15:02; सायाह्णः-मु॰2—16:40-17:28; सायाह्णः-मु॰3—17:28-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:21; मध्यरात्रिः—23:01-01:23

  • राहुकालः—15:15-16:46; यमघण्टः—09:11-10:42; गुलिककालः—12:13-13:44

  • शूलम्—उदीची दिक् (►11:00); परिहारः–क्षीरम्

उत्सवाः

  • कपाली अधिकार नन्दि, कपाली भूतण् भूतकी

कपाली अधिकार नन्दि

Details

कपाली भूतण् भूतकी

Details