2020-04-01

चैत्रः-01-08,मिथुनम्-आर्द्रा🌛🌌◢◣मीनः-रेवती-12-19🌌🌞◢◣मधुः-01-13🪐🌞

  • Indian civil date: 1942-01-12, Islamic: 1441-08-07 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►27:40*; शुक्ल-नवमी►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — आर्द्रा►19:27; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — शोभनः►16:53; अतिगण्डः►
  • २|🌛-🌞|करणम् — विष्टिः►15:51; बवः►27:40*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-12:12🌞️-18:17🌇
  • 🌛चन्द्रोदयः—11:49; चन्द्रास्तमयः—01:02(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:39; साङ्गवः—09:10-10:41; मध्याह्नः—12:12-13:43; अपराह्णः—15:14-16:46; सायाह्नः—18:17-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:57; प्रातः-मु॰2—06:57-07:45; साङ्गवः-मु॰2—09:22-10:11; पूर्वाह्णः-मु॰2—11:48-12:37; अपराह्णः-मु॰2—14:14-15:02; सायाह्णः-मु॰2—16:40-17:28; सायाह्णः-मु॰3—17:28-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:21; मध्यरात्रिः—23:01-01:23

  • राहुकालः—12:12-13:43; यमघण्टः—07:39-09:10; गुलिककालः—10:41-12:12

  • शूलम्—उदीची दिक् (►12:37); परिहारः–क्षीरम्

उत्सवाः

  • गणनाथ नायऩार् (३७) गुरुपूजै, अशोकाष्टमी, भवान्युत्पत्तिः, बुधाष्टमी

अशोकाष्टमी

Observed on Śukla-Aṣṭamī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

भवान्युत्पत्तिः

Observed on Śukla-Aṣṭamī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

बुधाष्टमी

aṣṭamī tithi on a Wednesday is as sacred as a solar eclipse.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details

गणनाथ नायऩार् (३७) गुरुपूजै

Observed on Ārdrā nakshatra of Mīnaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details