2020-04-03

चैत्रः-01-10,कर्कटः-पुष्यः🌛🌌◢◣मीनः-रेवती-12-21🌌🌞◢◣मधुः-01-15🪐🌞

  • Indian civil date: 1942-01-14, Islamic: 1441-08-09 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►24:58*; शुक्ल-एकादशी►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — पुष्यः►18:39; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — सुकर्म►13:07; धृतिः►
  • २|🌛-🌞|करणम् — तैतिलः►13:56; गरः►24:58*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:07-12:12🌞️-18:17🌇
  • 🌛चन्द्रोदयः—13:44; चन्द्रास्तमयः—02:45(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:38; साङ्गवः—09:09-10:40; मध्याह्नः—12:12-13:43; अपराह्णः—15:14-16:46; सायाह्नः—18:17-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:55; प्रातः-मु॰2—06:55-07:44; साङ्गवः-मु॰2—09:21-10:10; पूर्वाह्णः-मु॰2—11:47-12:36; अपराह्णः-मु॰2—14:13-15:02; सायाह्णः-मु॰2—16:39-17:28; सायाह्णः-मु॰3—17:28-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:19; मध्यरात्रिः—23:00-01:22

  • राहुकालः—10:40-12:12; यमघण्टः—15:14-16:46; गुलिककालः—07:38-09:09

  • शूलम्—प्रतीची दिक् (►10:59); परिहारः–गुडम्

उत्सवाः

  • मुऩैयडुवार् नायऩार् (५०) गुरुपूजै, धर्मराज-दशमी, कपाली पल्लक्कु विऴा

धर्मराज-दशमी

Observed on Śukla-Daśamī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

कपाली पल्लक्कु विऴा

Details

मुऩैयडुवार् नायऩार् (५०) गुरुपूजै

Observed on Puṣyaḥ nakshatra of Mīnaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details