2020-04-04

चैत्रः-01-11,कर्कटः-आश्रेषा🌛🌌◢◣मीनः-रेवती-12-22🌌🌞◢◣मधुः-01-16🪐🌞

  • Indian civil date: 1942-01-15, Islamic: 1441-08-10 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►22:30; शुक्ल-द्वादशी►
  • वासरः—शनिः
  • 🌌🌛नक्षत्रम् — आश्रेषा►17:07; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — धृतिः►10:18; शूलः►
  • २|🌛-🌞|करणम् — वणिजः►11:49; विष्टिः►22:30; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:06-12:11🌞️-18:17🌇
  • 🌛चन्द्रोदयः—14:43; चन्द्रास्तमयः—03:35(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:37; साङ्गवः—09:09-10:40; मध्याह्नः—12:11-13:43; अपराह्णः—15:14-16:46; सायाह्नः—18:17-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:55; प्रातः-मु॰2—06:55-07:43; साङ्गवः-मु॰2—09:21-10:10; पूर्वाह्णः-मु॰2—11:47-12:36; अपराह्णः-मु॰2—14:13-15:02; सायाह्णः-मु॰2—16:39-17:28; सायाह्णः-मु॰3—17:28-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:19; मध्यरात्रिः—23:00-01:22

  • राहुकालः—09:09-10:40; यमघण्टः—13:43-15:14; गुलिककालः—06:06-07:37

  • शूलम्—प्राची दिक् (►09:21); परिहारः–दधि

उत्सवाः

  • समुद्र-मन्थनम्, सर्व-कामदा-एकादशी, कपाली तेर्

कपाली तेर्

Details

समुद्र-मन्थनम्

Observed on Śukla-Ekādaśī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Jyeshtha Devi (Kali wife), Varuni (Sesha wife), Sauparni (Garuda wife), Apsaras, Gandharvas, Airavata, Ucchaisrava, Dhanvantari, Parijatam, Kamadhenu born from Milk ocean

Details

सर्व-कामदा-एकादशी

The Shukla-paksha Ekadashi of chaitra month is known as kāmadā-ekādaśī.

Details