2020-04-05

चैत्रः-01-12,सिंहः-मघा🌛🌌◢◣मीनः-रेवती-12-23🌌🌞◢◣मधुः-01-17🪐🌞

  • Indian civil date: 1942-01-16, Islamic: 1441-08-11 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►19:25; शुक्ल-त्रयोदशी►
  • वासरः—भानुः
  • 🌌🌛नक्षत्रम् — मघा►14:56; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — शूलः►06:55; गण्डः►27:05*; वृद्धिः►
  • २|🌛-🌞|करणम् — बवः►09:02; बालवः►19:25; कौलवः►29:41*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:11🌞️-18:17🌇
  • 🌛चन्द्रोदयः—15:42; चन्द्रास्तमयः—04:23(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:37; साङ्गवः—09:08-10:40; मध्याह्नः—12:11-13:43; अपराह्णः—15:14-16:45; सायाह्नः—18:17-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:54; प्रातः-मु॰2—06:54-07:43; साङ्गवः-मु॰2—09:20-10:09; पूर्वाह्णः-मु॰2—11:47-12:36; अपराह्णः-मु॰2—14:13-15:02; सायाह्णः-मु॰2—16:39-17:28; सायाह्णः-मु॰3—17:28-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:18; मध्यरात्रिः—23:00-01:22

  • राहुकालः—16:45-18:17; यमघण्टः—12:11-13:43; गुलिककालः—15:14-16:45

  • शूलम्—प्रतीची दिक् (►10:58); परिहारः–गुडम्

उत्सवाः

  • तुलसी-जननं-क्षीरसागरतः, भ्रातृप्राप्ति-व्रत-आरम्भः, दमनकारोपण-द्वादशी, हरिवासरः, प्रदोष-व्रतम्, कपाली अऱुपत्तु मूवर्, वेङ्कटाचले वसन्तोत्सव-आरम्भः

भ्रातृप्राप्ति-व्रत-आरम्भः

Observed on Śukla-Dvādaśī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

दमनकारोपण-द्वादशी

Observed on Śukla-Dvādaśī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Celebrating the stealing of Damanaka leaves by Jagannath Prabhu from Indra’s garden. Involves planting Damanaka trees.

Details

हरिवासरः

  • →03:47

कपाली अऱुपत्तु मूवर्

Details

प्रदोष-व्रतम्

Details

तुलसी-जननं-क्षीरसागरतः

Observed on Śukla-Dvādaśī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

वेङ्कटाचले वसन्तोत्सव-आरम्भः

Vasantotsava is an annual festival conducted for three days (Trayodashi, Chaturdashi and Pournami in the month of Chaitra). During this period, Lord Sri Venkateshwara and His Consorts Sridevi and Bhudevi are taken out in a procession and brought to the Vasanta Mandapam for abhishekam. On the third day, idols of Sri Rama, Sita, Lakshmana, Anjaneya and Sri Krishna (with Rukmini and Satyabhama) are brought to Vasanta Mandapam in procession.

Details