2020-04-06

चैत्रः-01-13,सिंहः-पूर्वफल्गुनी🌛🌌◢◣मीनः-रेवती-12-24🌌🌞◢◣मधुः-01-18🪐🌞

  • Indian civil date: 1942-01-17, Islamic: 1441-08-12 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►15:52; शुक्ल-चतुर्दशी►
  • वासरः—सोमः
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►12:15; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — वृद्धिः►22:54; ध्रुवः►
  • २|🌛-🌞|करणम् — तैतिलः►15:52; गरः►25:58*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:11🌞️-18:17🌇
  • 🌛चन्द्रोदयः—16:42; चन्द्रास्तमयः—05:11(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:36; साङ्गवः—09:08-10:39; मध्याह्नः—12:11-13:42; अपराह्णः—15:14-16:45; सायाह्नः—18:17-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:54; प्रातः-मु॰2—06:54-07:42; साङ्गवः-मु॰2—09:20-10:09; पूर्वाह्णः-मु॰2—11:46-12:35; अपराह्णः-मु॰2—14:13-15:02; सायाह्णः-मु॰2—16:39-17:28; सायाह्णः-मु॰3—17:28-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:18; मध्यरात्रिः—23:00-01:21

  • राहुकालः—07:36-09:08; यमघण्टः—10:39-12:11; गुलिककालः—13:42-15:14

  • शूलम्—प्राची दिक् (►09:20); परिहारः–दधि

उत्सवाः

  • मदन-त्रयोदशी, दमनक-चोरी-उत्सवः, वेङ्कटाचले वसन्तोत्सवः

दमनक-चोरी-उत्सवः

Observed on Śukla-Trayodaśī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Celebrating the stealing of Damanaka leaves by Jagannath Prabhu from Indra’s garden.

Details

मदन-त्रयोदशी

Observed on Śukla-Trayodaśī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

वेङ्कटाचले वसन्तोत्सवः

Vasantotsava is an annual festival conducted for three days (Trayodashi, Chaturdashi and Pournami in the month of Chaitra). During this period, Lord Sri Venkateshwara and His Consorts Sridevi and Bhudevi are taken out in a procession and brought to the Vasanta Mandapam for abhishekam. On the third day, idols of Sri Rama, Sita, Lakshmana, Anjaneya and Sri Krishna (with Rukmini and Satyabhama) are brought to Vasanta Mandapam in procession.

Details