2020-04-07

चैत्रः-01-14,कन्या-उत्तरफल्गुनी🌛🌌◢◣मीनः-रेवती-12-25🌌🌞◢◣मधुः-01-19🪐🌞

  • Indian civil date: 1942-01-18, Islamic: 1441-08-13 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►12:01; पौर्णमासी►
  • वासरः—मङ्गलः
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►09:14; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — ध्रुवः►18:33; व्याघातः►
  • २|🌛-🌞|करणम् — वणिजः►12:01; विष्टिः►22:03; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:04-12:11🌞️-18:17🌇
  • 🌛चन्द्रोदयः—17:42; चन्द्रास्तमयः—05:59(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:36; साङ्गवः—09:07-10:39; मध्याह्नः—12:11-13:42; अपराह्णः—15:14-16:45; सायाह्नः—18:17-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:53; प्रातः-मु॰2—06:53-07:42; साङ्गवः-मु॰2—09:20-10:08; पूर्वाह्णः-मु॰2—11:46-12:35; अपराह्णः-मु॰2—14:13-15:02; सायाह्णः-मु॰2—16:39-17:28; सायाह्णः-मु॰3—17:28-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:17; मध्यरात्रिः—23:00-01:21

  • राहुकालः—15:14-16:45; यमघण्टः—09:07-10:39; गुलिककालः—12:11-13:42

  • शूलम्—उदीची दिक् (►10:57); परिहारः–क्षीरम्

उत्सवाः

  • कऱ्पगाम्बाळ्–कपालीश्वरर् तिरुक्कल्याणम्, पङ्गुऩि-उत्तिरम्, वेङ्कटाचले वसन्तोत्सव-समापनम्, मन्वादिः-(रौच्यः-[१३]), वेङ्कटाचले पूर्णिमा-गरुड-सेवा, मदन-चतुर्दशी, दमनक-चतुर्दशी, पार्वणव्रतम् पूर्णिमायाम्

दमनक-चतुर्दशी

Observed on Śukla-Caturdaśī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Celebrating the stealing of Damanaka leaves by Jagannath Prabhu from Indra’s garden.

Details

कऱ्पगाम्बाळ्–कपालीश्वरर् तिरुक्कल्याणम्

Observed on Paurṇamāsī tithi of Mīnaḥ (sidereal solar) month (Chandrodayaḥ/paraviddha).

Details

मदन-चतुर्दशी

Observed on Śukla-Caturdaśī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

मन्वादिः-(रौच्यः-[१३])

Observed on Paurṇamāsī tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

पार्वणव्रतम् पूर्णिमायाम्

Details

पङ्गुऩि-उत्तिरम्

Observed on Uttaraphalgunī nakshatra of Mīnaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrodayaḥ/puurvaviddha). Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details

वेङ्कटाचले वसन्तोत्सव-समापनम्

Observed on Paurṇamāsī tithi of Caitraḥ (lunar) month (Chandrodayaḥ/puurvaviddha). Vasantotsava is an annual festival conducted for three days (Trayodashi, Chaturdashi and Pournami in the month of Chaitra). During this period, Lord Sri Venkateshwara and His Consorts Sridevi and Bhudevi are taken out in a procession and brought to the Vasanta Mandapam for abhishekam. On the third day, idols of Sri Rama, Sita, Lakshmana, Anjaneya and Sri Krishna (with Rukmini and Satyabhama) are brought to Vasanta Mandapam in procession.

Details