2020-04-10

चैत्रः-01-18,तुला-विशाखा🌛🌌◢◣मीनः-रेवती-12-28🌌🌞◢◣मधुः-01-22🪐🌞

  • Indian civil date: 1942-01-21, Islamic: 1441-08-16 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►21:32; कृष्ण-चतुर्थी►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — विशाखा►21:53; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — सिद्धिः►26:19*; व्यतीपातः►
  • २|🌛-🌞|करणम् — वणिजः►11:01; विष्टिः►21:32; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-12:10🌞️-18:17🌇
  • 🌛चन्द्रास्तमयः—07:42; चन्द्रोदयः—20:48

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:34; साङ्गवः—09:06-10:38; मध्याह्नः—12:10-13:42; अपराह्णः—15:14-16:45; सायाह्नः—18:17-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:51; प्रातः-मु॰2—06:51-07:40; साङ्गवः-मु॰2—09:18-10:07; पूर्वाह्णः-मु॰2—11:45-12:34; अपराह्णः-मु॰2—14:12-15:01; सायाह्णः-मु॰2—16:39-17:28; सायाह्णः-मु॰3—17:28-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:15; मध्यरात्रिः—22:59-01:20

  • राहुकालः—10:38-12:10; यमघण्टः—15:14-16:45; गुलिककालः—07:34-09:06

  • शूलम्—प्रतीची दिक् (►10:56); परिहारः–गुडम्