2020-04-11

चैत्रः-01-19,वृश्चिकः-अनूराधा🌛🌌◢◣मीनः-रेवती-12-29🌌🌞◢◣मधुः-01-23🪐🌞

  • Indian civil date: 1942-01-22, Islamic: 1441-08-17 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►19:01; कृष्ण-पञ्चमी►
  • वासरः—शनिः
  • 🌌🌛नक्षत्रम् — अनूराधा►20:10; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — व्यतीपातः►23:17; वरीयान्►
  • २|🌛-🌞|करणम् — बवः►08:11; बालवः►19:01; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-12:09🌞️-18:17🌇
  • 🌛चन्द्रास्तमयः—08:37; चन्द्रोदयः—21:50

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:34; साङ्गवः—09:06-10:38; मध्याह्नः—12:09-13:41; अपराह्णः—15:13-16:45; सायाह्नः—18:17-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:51; प्रातः-मु॰2—06:51-07:40; साङ्गवः-मु॰2—09:18-10:07; पूर्वाह्णः-मु॰2—11:45-12:34; अपराह्णः-मु॰2—14:12-15:01; सायाह्णः-मु॰2—16:39-17:28; सायाह्णः-मु॰3—17:28-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:15; मध्यरात्रिः—22:59-01:20

  • राहुकालः—09:06-10:38; यमघण्टः—13:41-15:13; गुलिककालः—06:02-07:34

  • शूलम्—प्राची दिक् (►09:18); परिहारः–दधि

उत्सवाः

  • परलि-दुर्गो जितः स्वराज्येन #३४७, व्यतीपात-श्राद्धम्, विकट-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

परलि-दुर्गो जितः स्वराज्येन #३४७

Observed on day 11 of April (gregorian) month. Julian date was converted to Gregorian in this reckoning. The event has been commemorated since it occurred in 1673 (gregorian era).
Parali too was taken from Adil shAhi-s.

Details

विकट-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as vikaṭa-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

Details

व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details