2020-04-12

चैत्रः-01-20,वृश्चिकः-ज्येष्ठा🌛🌌◢◣मीनः-रेवती-12-30🌌🌞◢◣मधुः-01-24🪐🌞

  • Indian civil date: 1942-01-23, Islamic: 1441-08-18 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►17:16; कृष्ण-षष्ठी►
  • वासरः—भानुः
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►19:11; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — वरीयान्►20:51; परिघः►
  • २|🌛-🌞|करणम् — कौलवः►06:03; तैतिलः►17:16; गरः►28:41*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:09🌞️-18:17🌇
  • 🌛चन्द्रास्तमयः—09:33; चन्द्रोदयः—22:49

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:33; साङ्गवः—09:05-10:37; मध्याह्नः—12:09-13:41; अपराह्णः—15:13-16:45; सायाह्नः—18:17-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:50; प्रातः-मु॰2—06:50-07:39; साङ्गवः-मु॰2—09:17-10:06; पूर्वाह्णः-मु॰2—11:45-12:34; अपराह्णः-मु॰2—14:12-15:01; सायाह्णः-मु॰2—16:39-17:28; सायाह्णः-मु॰3—17:28-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:14; मध्यरात्रिः—22:59-01:19

  • राहुकालः—16:45-18:17; यमघण्टः—12:09-13:41; गुलिककालः—15:13-16:45

  • शूलम्—प्रतीची दिक् (►10:56); परिहारः–गुडम्

उत्सवाः

  • लक्ष्मी-वराह-जयन्ती

लक्ष्मी-वराह-जयन्ती

Observed on Kṛṣṇa-Pañcamī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

जितं जितं तेऽजित यज्ञभावन त्रयीं तनुं स्वां परिधुन्वते नमः।
यद्रोमगर्तेषु निलिल्युरद्धयस्तस्मै नमः कारणसूकराय ते॥३-१३-३५॥
—श्रीमद्भागवते महापुराणे तृतीयेस्कन्धे त्रयोदशेऽध्याये

Details