2020-04-13

चैत्रः-01-21,धनुः-मूला🌛🌌◢◣मीनः-रेवती-12-31🌌🌞◢◣मधुः-01-25🪐🌞

  • Indian civil date: 1942-01-24, Islamic: 1441-08-19 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►16:18; कृष्ण-सप्तमी►
  • वासरः—सोमः
  • 🌌🌛नक्षत्रम् — मूला►19:01; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►20:07; अश्विनी►

  • 🌛+🌞योगः — परिघः►19:05; शिवः►
  • २|🌛-🌞|करणम् — वणिजः►16:18; विष्टिः►28:09*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:09🌞️-18:18🌇
  • 🌛चन्द्रास्तमयः—10:30; चन्द्रोदयः—23:45

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:33; साङ्गवः—09:05-10:37; मध्याह्नः—12:09-13:41; अपराह्णः—15:13-16:45; सायाह्नः—18:18-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:50; प्रातः-मु॰2—06:50-07:39; साङ्गवः-मु॰2—09:17-10:06; पूर्वाह्णः-मु॰2—11:44-12:34; अपराह्णः-मु॰2—14:12-15:01; सायाह्णः-मु॰2—16:39-17:28; सायाह्णः-मु॰3—17:28-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:14; मध्यरात्रिः—22:58-01:19

  • राहुकालः—07:33-09:05; यमघण्टः—10:37-12:09; गुलिककालः—13:41-15:13

  • शूलम्—प्राची दिक् (►09:17); परिहारः–दधि

उत्सवाः

  • शिवराजो मृतः #३४०, मेष-सङ्क्रमण-पुण्यकालः

मेष-सङ्क्रमण-पुण्यकालः

  • 16:07→00:07

Meṣa-Saṅkramaṇa Punyakala.

Details

शिवराजो मृतः #३४०

Observed on day 13 of April (gregorian) month. Julian date was converted to Gregorian in this reckoning. The event has been commemorated since it occurred in 1680 (gregorian era).
Saturday. Chatrapati died at Raigad.

Contemporary muslim chroniclers like Muhammad Saqi Khan and Khafi Khan declared that he will go to hell. Even Cosme da Guarda, his admirer, declared that as a pagan he will go to hell.

Details