2020-04-14

चैत्रः-01-22,धनुः-पूर्वाषाढा🌛🌌◢◣मेषः-अश्विनी-01-01🌌🌞◢◣मधुः-01-26🪐🌞

  • Indian civil date: 1942-01-25, Islamic: 1441-08-20 Shaʿbān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►16:11; कृष्ण-अष्टमी►
  • वासरः—मङ्गलः
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►19:39; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — शिवः►17:59; सिद्धः►
  • २|🌛-🌞|करणम् — बवः►16:11; बालवः►28:26*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:09🌞️-18:18🌇
  • 🌛चन्द्रास्तमयः—11:26; चन्द्रोदयः—00:37(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:32; साङ्गवः—09:04-10:36; मध्याह्नः—12:09-13:41; अपराह्णः—15:13-16:45; सायाह्नः—18:18-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:49; प्रातः-मु॰2—06:49-07:38; साङ्गवः-मु॰2—09:17-10:06; पूर्वाह्णः-मु॰2—11:44-12:33; अपराह्णः-मु॰2—14:12-15:01; सायाह्णः-मु॰2—16:39-17:28; सायाह्णः-मु॰3—17:28-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:13; मध्यरात्रिः—22:58-01:19

  • राहुकालः—15:13-16:45; यमघण्टः—09:04-10:36; गुलिककालः—12:09-13:41

  • शूलम्—उदीची दिक् (►10:55); परिहारः–क्षीरम्

उत्सवाः

  • विषुक्कऩि, मेष-सङ्क्रान्तिः (शार्वरी-संवत्सरः), पञ्चाङ्ग-पठनम्

मेष-सङ्क्रान्तिः (शार्वरी-संवत्सरः)

Tamil New Year.

Details

पञ्चाङ्ग-पठनम्

Being the first day of the new year, read the pañchāṅga today, followed by naivedyam of pānakam to gaṇeśādi trayastriṃśat koṭi devatāḥ.

Details

विषुक्कऩि

Observed on day 1 of Meṣaḥ (sidereal solar) month (Prāktanāruṇodayaḥ/puurvaviddha).

Details