2020-04-16

चैत्रः-01-24,मकरः-श्रवणः🌛🌌◢◣मेषः-अश्विनी-01-03🌌🌞◢◣मधुः-01-28🪐🌞

  • Indian civil date: 1942-01-27, Islamic: 1441-08-22 Shaʿbān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►18:12; कृष्ण-दशमी►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — श्रवणः►23:04; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — साध्यः►17:30; शुभः►
  • २|🌛-🌞|करणम् — गरः►18:12; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:08🌞️-18:18🌇
  • 🌛चन्द्रास्तमयः—13:12; चन्द्रोदयः—02:07(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:31; साङ्गवः—09:03-10:36; मध्याह्नः—12:08-13:41; अपराह्णः—15:13-16:45; सायाह्नः—18:18-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:48; प्रातः-मु॰2—06:48-07:37; साङ्गवः-मु॰2—09:16-10:05; पूर्वाह्णः-मु॰2—11:44-12:33; अपराह्णः-मु॰2—14:11-15:01; सायाह्णः-मु॰2—16:39-17:29; सायाह्णः-मु॰3—17:29-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:12; मध्यरात्रिः—22:58-01:18

  • राहुकालः—13:41-15:13; यमघण्टः—05:59-07:31; गुलिककालः—09:03-10:36

  • शूलम्—दक्षिणा दिक् (►14:11); परिहारः–तैलम्

उत्सवाः

  • श्रवण-व्रतम्

श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details