2020-04-17

चैत्रः-01-25,मकरः-श्रविष्ठा🌛🌌◢◣मेषः-अश्विनी-01-04🌌🌞◢◣मधुः-01-29🪐🌞

  • Indian civil date: 1942-01-28, Islamic: 1441-08-23 Shaʿbān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►20:04; कृष्ण-एकादशी►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►25:34*; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — शुभः►17:55; शुक्लः►
  • २|🌛-🌞|करणम् — वणिजः►07:04; विष्टिः►20:04; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:08🌞️-18:18🌇
  • 🌛चन्द्रास्तमयः—14:01; चन्द्रोदयः—02:47(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:31; साङ्गवः—09:03-10:36; मध्याह्नः—12:08-13:41; अपराह्णः—15:13-16:46; सायाह्नः—18:18-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:47; प्रातः-मु॰2—06:47-07:37; साङ्गवः-मु॰2—09:15-10:05; पूर्वाह्णः-मु॰2—11:43-12:33; अपराह्णः-मु॰2—14:11-15:01; सायाह्णः-मु॰2—16:39-17:29; सायाह्णः-मु॰3—17:29-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:11; मध्यरात्रिः—22:58-01:18

  • राहुकालः—10:36-12:08; यमघण्टः—15:13-16:46; गुलिककालः—07:31-09:03

  • शूलम्—प्रतीची दिक् (►10:54); परिहारः–गुडम्