2020-04-19

चैत्रः-01-27,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣मेषः-अश्विनी-01-06🌌🌞◢◣मधुः-01-31🪐🌞

  • Indian civil date: 1942-01-30, Islamic: 1441-08-25 Shaʿbān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►24:43*; कृष्ण-त्रयोदशी►
  • वासरः—भानुः
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — ब्रह्म►19:31; इन्द्रः►
  • २|🌛-🌞|करणम् — कौलवः►11:29; तैतिलः►24:43*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:08🌞️-18:18🌇
  • 🌛चन्द्रास्तमयः—15:35; चन्द्रोदयः—04:01(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:30; साङ्गवः—09:02-10:35; मध्याह्नः—12:08-13:40; अपराह्णः—15:13-16:46; सायाह्नः—18:18-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:46; प्रातः-मु॰2—06:46-07:36; साङ्गवः-मु॰2—09:15-10:04; पूर्वाह्णः-मु॰2—11:43-12:32; अपराह्णः-मु॰2—14:11-15:01; सायाह्णः-मु॰2—16:39-17:29; सायाह्णः-मु॰3—17:29-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:10; मध्यरात्रिः—22:57-01:17

  • राहुकालः—16:46-18:18; यमघण्टः—12:08-13:40; गुलिककालः—15:13-16:46

  • शूलम्—प्रतीची दिक् (►10:53); परिहारः–गुडम्

उत्सवाः

  • अव्रङ्गज़ेबो हिन्दुकशालानाज़म् आदिशत् #३५१, हरिवासरः, पक्षवर्धिनी-महाद्वादशी, विष्णुपदी-पुण्यकालः, मधु-मासः

अव्रङ्गज़ेबो हिन्दुकशालानाज़म् आदिशत् #३५१

Observed on day 19 of April (gregorian) month. Julian date was converted to Gregorian in this reckoning. The event has been commemorated since it occurred in 1669 (gregorian era).
Shortly after the death of Mirza Raja Jai Singh of Amber, a general order was issued (9th April 1669) for the demolition of temples and established schools of the Hindus throughout the empire and banning public worship. Soon after this the great Temple of Keshava Rai was destroyed (Jan.-Feb. 1670) and in its place a lofty mosque was erected. The idols, the author of Maasir-i-Alamgiri informs, were carried to Agra and buried under the steps of the mosque built by Begum Sahiba in order to be continually trodden upon, and the name of Mathura was changed to Islamabad.

Details

हरिवासरः

  • →04:53

मधु-मासः

  • →20:15

पक्षवर्धिनी-महाद्वादशी

Dvadashi tithi, which is followed by an amāvāsyā or paurṇamāsī that touches two consecutive days at sunrise.

Details

विष्णुपदी-पुण्यकालः

  • 13:51→02:39

Viṣṇupadī Punyakala.

Details