2020-04-20

चैत्रः-01-28,मीनः-पूर्वप्रोष्ठपदा🌛🌌◢◣मेषः-अश्विनी-01-07🌌🌞◢◣माधवः-02-01🪐🌞

  • Indian civil date: 1942-01-31, Islamic: 1441-08-26 Shaʿbān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►27:12*; कृष्ण-चतुर्दशी►
  • वासरः—सोमः
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►07:21; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — इन्द्रः►20:28; वैधृतिः►
  • २|🌛-🌞|करणम् — गरः►13:57; वणिजः►27:12*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:07🌞️-18:18🌇
  • 🌛चन्द्रास्तमयः—16:20; चन्द्रोदयः—04:37(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:29; साङ्गवः—09:02-10:35; मध्याह्नः—12:07-13:40; अपराह्णः—15:13-16:46; सायाह्नः—18:18-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:35; साङ्गवः-मु॰2—09:14-10:04; पूर्वाह्णः-मु॰2—11:43-12:32; अपराह्णः-मु॰2—14:11-15:01; सायाह्णः-मु॰2—16:39-17:29; सायाह्णः-मु॰3—17:29-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:23-05:10; मध्यरात्रिः—22:57-01:17

  • राहुकालः—07:29-09:02; यमघण्टः—10:35-12:07; गुलिककालः—13:40-15:13

  • शूलम्—प्राची दिक् (►09:14); परिहारः–दधि

उत्सवाः

  • रमण-महर्षि-आराधना #७०, मत्स्य-जयन्ती, सोम-प्रदोष-व्रतम्

मत्स्य-जयन्ती

Observed on Kṛṣṇa-Trayodaśī tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Details

रमण-महर्षि-आराधना #७०

Observed on Kṛṣṇa-Trayodaśī tithi of Meṣaḥ (sidereal solar) month (Aparāhṇaḥ/vyaapti). The event has been commemorated since it occurred in 5052 (kali era).

Details

सोम-प्रदोष-व्रतम्

Details