2020-04-22

चैत्रः-01-30,मीनः-रेवती🌛🌌◢◣मेषः-अश्विनी-01-09🌌🌞◢◣माधवः-02-03🪐🌞

  • Indian civil date: 1942-02-02, Islamic: 1441-08-28 Shaʿbān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — रेवती►13:16; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — विष्कम्भः►22:14; प्रीतिः►
  • २|🌛-🌞|करणम् — चतुष्पात्►18:48; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:07🌞️-18:19🌇
  • 🌛चन्द्रास्तमयः—17:52; चन्द्रोदयः—05:52(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:28; साङ्गवः—09:01-10:34; मध्याह्नः—12:07-13:40; अपराह्णः—15:13-16:46; सायाह्नः—18:19-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:45; प्रातः-मु॰2—06:45-07:34; साङ्गवः-मु॰2—09:14-10:03; पूर्वाह्णः-मु॰2—11:42-12:32; अपराह्णः-मु॰2—14:11-15:00; सायाह्णः-मु॰2—16:40-17:29; सायाह्णः-मु॰3—17:29-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:22-05:09; मध्यरात्रिः—22:57-01:16

  • राहुकालः—12:07-13:40; यमघण्टः—07:28-09:01; गुलिककालः—10:34-12:07

  • शूलम्—उदीची दिक् (►12:32); परिहारः–क्षीरम्

उत्सवाः

  • भार्गव-राम-पूजा, वह्नि-व्रतम्, काञ्ची ४७ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ३ आराधना #८५५, चैत्र-अमावास्या, पार्वणव्रतम् अमावास्यायाम्

भार्गव-राम-पूजा

Observed on Amāvāsyā tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

चैत्र-अमावास्या

On Chaitra Amavasya, who gives a pot filled with pānakam, he has indeed performed a hundred gayāśrāddham! He also gets the benefit of performing ṣaṇṇavatiśrāddham!

यो दद्याच्चैत्रदर्शे तु कुम्भं पूर्णं तु पानकैः।
गयाश्राद्धशतं तेन कृतमेव न संशयः॥५२॥
कस्तूरी कर्पुरोपेतं मल्लिकोशीरसंयुतम्।
कलशं पानकैः पूर्णं चैत्रदर्शे तु मानवः।
दद्यात्पितॄन्समुद्दिश्य स षण्णवतिदो भवेत्॥५३॥
– स्कन्दपुराणे द्वितीये वैष्णवखण्डे वैशाखमाहात्म्ये तृतीये अध्याये

Details

काञ्ची ४७ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ३ आराधना #८५५

Observed on Amāvāsyā tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event has been commemorated since it occurred in 4267 (kali era).
Śrīkaṇṭha, son of Śukadevaśharma on the banks of the river Kunḍī (Kunṭī) was a drāviḍa (a southerner), eloquent, wellversed in scriptures and courageous; having received the initiation into asceticism from the compassionate preceptor Bodhendra with the name Śrī Chandracūḍa, He held the responsibilities of preceptorship on earth by remaining in Kāṅci Maṭha. This preceptor surrounded by eminent scholarpoets Maṅka, Śrī Jayadeva, Kṛṣṇa, Suhala, carrying out digvijaya throughout the earth defeated in debate the exponent of Jainism Hemācārya, whose presence embellished the assembly of King Vidyālola Kumārapāla. This preceptor Śrī Chandracūḍa meditating on the mystic syllable that dispels grief/removes misery, adorning the seat (of preceptor) for sixty-eight years, became Videha by giving up the wondrous physical body on the New moon day in Caitra month of the year Pārthiva in the Kali era 4267. This renowned preceptor followed Śrī Jayadeva, Kṛṣṇamiśra, Suhala and others, adored by King Jayasimha and Kumārapāla, destroyed the arrogance of the Jaina exponent Hemācārya and attained the final beatitude at Aruṇācala.

श्रीकण्ठः शुकदेवशर्मतनयः कुण्डीनदीकूलभूर्वाग्मी वाङ्मयतत्त्वसङ्ग्रहपटुर्धृष्टो वटुर्द्राविडः।
बोधेन्द्रार्यकृपागृहीतनियमः श्रीचन्द्रचूडाख्यया तिष्ठन् काञ्चिमठे बभार स धुराम् आचार्यकीं भूतले॥९१॥
मङ्खश्रीजयदेवकृष्णसुहलप्रष्ठैर्महिष्ठैर्वृतो विद्वद्भिः परितः क्षितिं विरचयन् यात्रां विजैत्रां व्रती।
विद्यालोलकुमारपालनृपतेः संसत्समुत्तंसितं हेमाचार्यमपि व्यपाकृत गिरा वागष्टकव्याकृतम्॥९२॥
ध्यायंस्तारकम् आर्तिहारकम् असौ श्रीचन्द्रचूडाश्रमी
ज्वाला-भावविकार-दृग्-जलधिभिः (४२६७) काले कलौ कालिते।
आस्थायासनम् अष्टषष्टिशरदः श्रीपार्थिवे पार्थिवं
चैत्रे चित्रम् अपर्वपर्वणि जहद्देहं विदेहोऽभवत्॥९३॥
—पुण्यश्लोकमञ्जरी

Details

पार्वणव्रतम् अमावास्यायाम्

Details

वह्नि-व्रतम्

Observed on Amāvāsyā tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details