2020-04-23

चैत्रः-01-30,मेषः-अश्विनी🌛🌌◢◣मेषः-अश्विनी-01-10🌌🌞◢◣माधवः-02-04🪐🌞

  • Indian civil date: 1942-02-03, Islamic: 1441-08-29 Shaʿbān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►07:55; शुक्ल-प्रथमा►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — अश्विनी►16:03; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — प्रीतिः►22:56; आयुष्मान्►
  • २|🌛-🌞|करणम् — नाग►07:55; किंस्तुघ्नः►21:00; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:07🌞️-18:19🌇
  • 🌛चन्द्रास्तमयः—18:40; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:28; साङ्गवः—09:01-10:34; मध्याह्नः—12:07-13:40; अपराह्णः—15:13-16:46; सायाह्नः—18:19-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:44; प्रातः-मु॰2—06:44-07:34; साङ्गवः-मु॰2—09:13-10:03; पूर्वाह्णः-मु॰2—11:42-12:32; अपराह्णः-मु॰2—14:11-15:00; सायाह्णः-मु॰2—16:40-17:29; सायाह्णः-मु॰3—17:29-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:22-05:08; मध्यरात्रिः—22:57-01:16

  • राहुकालः—13:40-15:13; यमघण्टः—05:55-07:28; गुलिककालः—09:01-10:34

  • शूलम्—दक्षिणा दिक् (►14:11); परिहारः–तैलम्

उत्सवाः

  • बालाजी-विश्वनाथो मृतः #३००, दर्शेष्टिः, स्थालीपाकः

बालाजी-विश्वनाथो मृतः #३००

Observed on day 23 of April (gregorian) month. Julian date was converted to Gregorian in this reckoning. The event has been commemorated since it occurred in 1720 (gregorian era).
great peshva bAlAjI vishvanAth died.

Details

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details