2020-04-25

वैशाखः-02-02,वृषभः-कृत्तिका🌛🌌◢◣मेषः-अश्विनी-01-12🌌🌞◢◣माधवः-02-06🪐🌞

  • Indian civil date: 1942-02-05, Islamic: 1441-09-02 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►11:52; शुक्ल-तृतीया►
  • वासरः—शनिः
  • 🌌🌛नक्षत्रम् — कृत्तिका►20:56; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — सौभाग्यः►23:48; शोभनः►
  • २|🌛-🌞|करणम् — कौलवः►11:52; तैतिलः►24:40*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:54-12:06🌞️-18:19🌇
  • 🌛चन्द्रोदयः—07:15; चन्द्रास्तमयः—20:20

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:54-07:27; साङ्गवः—09:00-10:33; मध्याह्नः—12:06-13:40; अपराह्णः—15:13-16:46; सायाह्नः—18:19-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:54-06:44; प्रातः-मु॰2—06:44-07:33; साङ्गवः-मु॰2—09:13-10:02; पूर्वाह्णः-मु॰2—11:42-12:31; अपराह्णः-मु॰2—14:11-15:00; सायाह्णः-मु॰2—16:40-17:29; सायाह्णः-मु॰3—17:29-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:21-05:07; मध्यरात्रिः—22:57-01:16

  • राहुकालः—09:00-10:33; यमघण्टः—13:40-15:13; गुलिककालः—05:54-07:27

  • शूलम्—प्राची दिक् (►09:13); परिहारः–दधि

उत्सवाः

  • श्यामा-शास्त्री-जयन्ती #२५९, कृत्तिका-व्रतम्, परशुराम-जयन्ती, कृतयुगादिः, पार्थिव-कल्पादिः

कृतयुगादिः

Observed on Śukla-Tṛtīyā tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). Perform samudrasnānam and śrāddham.

Details

कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details

पार्थिव-कल्पादिः

Observed on Śukla-Tṛtīyā tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). Kalpadi

Details

परशुराम-जयन्ती

Observed on Śukla-Tṛtīyā tithi of Vaiśākhaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

वैशाखस्य सिते पक्षे तृतीयायां पुनर्वसौ।
निशायाः प्रथमे यामे रामाख्यः समये हरिः॥
स्वोच्चगैः षड्ग्रहैर्युक्ते मिथुने राहुसंस्थिते।
रेणुकायास्तु यो गर्भादवतीर्णो हरिः स्वयम्॥

Details

श्यामा-शास्त्री-जयन्ती #२५९

Observed on Kṛttikā nakshatra of Meṣaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event has been commemorated since it occurred in 4863 (kali era).

Details