2020-04-26

वैशाखः-02-03,वृषभः-रोहिणी🌛🌌◢◣मेषः-अश्विनी-01-13🌌🌞◢◣माधवः-02-07🪐🌞

  • Indian civil date: 1942-02-06, Islamic: 1441-09-03 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►13:23; शुक्ल-चतुर्थी►
  • वासरः—भानुः
  • 🌌🌛नक्षत्रम् — रोहिणी►22:54; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — शोभनः►23:51; अतिगण्डः►
  • २|🌛-🌞|करणम् — गरः►13:23; वणिजः►26:00*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:53-12:06🌞️-18:19🌇
  • 🌛चन्द्रोदयः—08:01; चन्द्रास्तमयः—21:12

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:53-07:27; साङ्गवः—09:00-10:33; मध्याह्नः—12:06-13:40; अपराह्णः—15:13-16:46; सायाह्नः—18:19-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:53-06:43; प्रातः-मु॰2—06:43-07:33; साङ्गवः-मु॰2—09:12-10:02; पूर्वाह्णः-मु॰2—11:41-12:31; अपराह्णः-मु॰2—14:11-15:00; सायाह्णः-मु॰2—16:40-17:29; सायाह्णः-मु॰3—17:29-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:21-05:07; मध्यरात्रिः—22:57-01:15

  • राहुकालः—16:46-18:19; यमघण्टः—12:06-13:40; गुलिककालः—15:13-16:46

  • शूलम्—प्रतीची दिक् (►10:52); परिहारः–गुडम्

उत्सवाः

  • प्रतापरावेन हुब्लि-ग्रहणम् #३४७, मङ्गैयर्क्करचियार् नायऩार् (५७) गुरुपूजै, राज-मातङ्गी-जयन्ती, बलराम-जयन्ती, अक्षय्य-तृतीया, बगलामुखी-जयन्ती

अक्षय्य-तृतीया

Observed on Śukla-Tṛtīyā tithi of Vaiśākhaḥ (lunar) month (Madhyāhnaḥ/paraviddha). Daanam of Dadhyodanam, Vyanjanam, Chatram, Paduka, Udaka Kumbham, Mangos, Jackfruit; Lakshmi Narayana Pooja; Gauri Pooja;

कण्डूय पृष्ठतो गां तु स्नात्वा पिप्पल-तर्पणम्।
कृत्वा गॊविन्दमभ्यर्च्य न दुर्गतिमवाप्नुयात्॥
छत्रोपानत् प्रदानं वा गो-भू-काञ्चन-वाससी।
यद्यदिष्टतमं चान्यत्तद्देयम् अविशङ्कया॥
यस्यां स्नानं जपो होमः स्वाध्यायः पितृतर्पणम्।
दानं च क्रियते किञ्चित्तत्सर्वं स्यादिहाक्षयम्॥

Details

बगलामुखी-जयन्ती

Observed on Śukla-Caturthī tithi of Vaiśākhaḥ (lunar) month (Madhyarātriḥ/puurvaviddha). Goddess Bagalamukhi is 8th of the Dasha Maha Vidyas.

Details

बलराम-जयन्ती

Observed on Śukla-Tṛtīyā tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

मङ्गैयर्क्करचियार् नायऩार् (५७) गुरुपूजै

Observed on Rohiṇī nakshatra of Meṣaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

प्रतापरावेन हुब्लि-ग्रहणम् #३४७

Observed on day 26 of April (gregorian) month. Julian date was converted to Gregorian in this reckoning. The event has been commemorated since it occurred in 1673 (gregorian era).
Prataprao General of shivAjI sacked Hubli, plundered the British East India Company’s house and escaped before Muzaffar Khan’s 4k cavalry arrived.

Details

राज-मातङ्गी-जयन्ती

Observed on Śukla-Tṛtīyā tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Goddess Raja Matangi is 9th of the Dasha Maha Vidyas.

Details

  • References
    • Kielhorn (1897); Ashtanga Panchangam
  • Edit config file
  • Tags: Dashamahavidya LessCommonFestivals