2020-04-29

वैशाखः-02-06,मिथुनम्-पुनर्वसुः🌛🌌◢◣मेषः-अपभरणी-01-16🌌🌞◢◣माधवः-02-10🪐🌞

  • Indian civil date: 1942-02-09, Islamic: 1441-09-06 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►15:12; शुक्ल-सप्तमी►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►26:00*; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — धृतिः►21:44; शूलः►
  • २|🌛-🌞|करणम् — तैतिलः►15:12; गरः►27:00*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:52-12:06🌞️-18:20🌇
  • 🌛चन्द्रोदयः—10:39; चन्द्रास्तमयः—23:49

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:52-07:25; साङ्गवः—08:59-10:32; मध्याह्नः—12:06-13:39; अपराह्णः—15:13-16:46; सायाह्नः—18:20-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:52-06:42; प्रातः-मु॰2—06:42-07:32; साङ्गवः-मु॰2—09:11-10:01; पूर्वाह्णः-मु॰2—11:41-12:31; अपराह्णः-मु॰2—14:10-15:00; सायाह्णः-मु॰2—16:40-17:30; सायाह्णः-मु॰3—17:30-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:20-05:06; मध्यरात्रिः—22:56-01:15

  • राहुकालः—12:06-13:39; यमघण्टः—07:25-08:59; गुलिककालः—10:32-12:06

  • शूलम्—उदीची दिक् (►12:31); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची ४० जगद्गुरु श्री-महादेवेन्द्र सरस्वती २ आराधना #११०६, रामानुज-जयन्ती #१००४, षष्ठी-व्रतम्

षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya.

Details

काञ्ची ४० जगद्गुरु श्री-महादेवेन्द्र सरस्वती २ आराधना #११०६

Observed on Śukla-Ṣaṣṭhī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event has been commemorated since it occurred in 4016 (kali era).
Son of Kannayya of Karnataka, Śivarāmabhaṭṭa was placed in the Pīṭha by Saccidvilāsayati; resplendent like the Sun, He adorned the Pīṭha and merged in his effulgence on the sixth day of the bright fortnight of Vaiśākha in the year Bhava. This Ujjvala Mahādevendra remained in the Pīṭha for forty-two years and attained siddhi at Kāñci itself on the sixth day of Śuklapakṣa of Vaiśākha ,month in the year Bhava.

कर्णाटकण्णयसुतः शिवरामभट्टः सच्चिद्विलासयमिना सुहितः स्वपीठे।
अध्यास्य तं रवि(४२)समा भवराधशुद्धषष्ठीप्रदोषविरतौ विरतः स्वधाम्नि॥८३॥
—पुण्यश्लोकमञ्जरी

Details

रामानुज-जयन्ती #१००४

Observed on Śukla-Ṣaṣṭhī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event has been commemorated since it occurred in 4118 (kali era).

Details