2020-05-01

वैशाखः-02-08,कर्कटः-आश्रेषा🌛🌌◢◣मेषः-अपभरणी-01-18🌌🌞◢◣माधवः-02-12🪐🌞

  • Indian civil date: 1942-02-11, Islamic: 1441-09-08 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►13:27; शुक्ल-नवमी►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — आश्रेषा►25:03*; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — गण्डः►17:56; वृद्धिः►
  • २|🌛-🌞|करणम् — बवः►13:27; बालवः►24:36*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:51-12:06🌞️-18:20🌇
  • 🌛चन्द्रोदयः—12:32; चन्द्रास्तमयः—01:27(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:51-07:25; साङ्गवः—08:58-10:32; मध्याह्नः—12:06-13:39; अपराह्णः—15:13-16:46; सायाह्नः—18:20-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:51-06:41; प्रातः-मु॰2—06:41-07:31; साङ्गवः-मु॰2—09:11-10:01; पूर्वाह्णः-मु॰2—11:41-12:31; अपराह्णः-मु॰2—14:10-15:00; सायाह्णः-मु॰2—16:40-17:30; सायाह्णः-मु॰3—17:30-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:19-05:05; मध्यरात्रिः—22:56-01:14

  • राहुकालः—10:32-12:06; यमघण्टः—15:13-16:46; गुलिककालः—07:25-08:58

  • शूलम्—प्रतीची दिक् (►10:51); परिहारः–गुडम्