2020-05-04

वैशाखः-02-11,कन्या-उत्तरफल्गुनी🌛🌌◢◣मेषः-अपभरणी-01-21🌌🌞◢◣माधवः-02-15🪐🌞

  • Indian civil date: 1942-02-14, Islamic: 1441-09-11 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►06:13; शुक्ल-द्वादशी►26:54*; शुक्ल-त्रयोदशी►
  • वासरः—सोमः
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►19:18; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — व्याघातः►08:33; हर्षणः►28:42*; वज्रम्►
  • २|🌛-🌞|करणम् — विष्टिः►06:13; बवः►16:35; बालवः►26:54*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:50-12:05🌞️-18:21🌇
  • 🌛चन्द्रोदयः—15:24; चन्द्रास्तमयः—03:47(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:50-07:24; साङ्गवः—08:58-10:31; मध्याह्नः—12:05-13:39; अपराह्णः—15:13-16:47; सायाह्नः—18:21-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:50-06:40; प्रातः-मु॰2—06:40-07:30; साङ्गवः-मु॰2—09:10-10:00; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:10-15:00; सायाह्णः-मु॰2—16:41-17:31; सायाह्णः-मु॰3—17:31-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:18-05:04; मध्यरात्रिः—22:56-01:14

  • राहुकालः—07:24-08:58; यमघण्टः—10:31-12:05; गुलिककालः—13:39-15:13

  • शूलम्—प्राची दिक् (►09:10); परिहारः–दधि

उत्सवाः

  • मीऩाक्षी तिरुक्कल्याणम्, बुध-जयन्ती, रुक्मिणी-द्वादशी, गिरिजा-कल्याणम्, परशुराम-द्वादशी, स्मार्त-मोहिनी-एकादशी (सन्न्यस्थ), वैष्णव-मोहिनी-एकादशी, हरिवासरः, त्रिस्पर्शा-महाद्वादशी, अग्निनक्षत्र-आरम्भः, वेङ्कटाचले पद्मावती-परिणयोत्सव-समापनम् (गरुड-वाहनम्)

अग्निनक्षत्र-आरम्भः

Details

बुध-जयन्ती

Observed on Śukla-Ekādaśī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

गिरिजा-कल्याणम्

Observed on Śukla-Dvādaśī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

हरिवासरः

  • →11:25

मीऩाक्षी तिरुक्कल्याणम्

Observed on Uttaraphalgunī nakshatra of Meṣaḥ (sidereal solar) month (Madhyāhnaḥ/puurvaviddha).

Details

परशुराम-द्वादशी

Observed on Śukla-Dvādaśī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

रुक्मिणी-द्वादशी

Observed on Śukla-Dvādaśī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

स्मार्त-मोहिनी-एकादशी (सन्न्यस्थ)

The Shukla-paksha Ekadashi of vaiśākha month is known as mohinī-ekādaśī.

Details

त्रिस्पर्शा-महाद्वादशी

Dvadashi tithi, which starts after sunrise on a day and ends before sunrise on the next.

Details

वेङ्कटाचले पद्मावती-परिणयोत्सव-समापनम् (गरुड-वाहनम्)

Details

वैष्णव-मोहिनी-एकादशी

The Shukla-paksha Ekadashi of vaiśākha month is known as mohinī-ekādaśī.

Details