2020-05-05

वैशाखः-02-13,कन्या-हस्तः🌛🌌◢◣मेषः-अपभरणी-01-22🌌🌞◢◣माधवः-02-16🪐🌞

  • Indian civil date: 1942-02-15, Islamic: 1441-09-12 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►23:21; शुक्ल-चतुर्दशी►
  • वासरः—मङ्गलः
  • 🌌🌛नक्षत्रम् — हस्तः►16:37; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — वज्रम्►24:40*; सिद्धिः►
  • २|🌛-🌞|करणम् — कौलवः►13:08; तैतिलः►23:21; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:50-12:05🌞️-18:21🌇
  • 🌛चन्द्रोदयः—16:24; चन्द्रास्तमयः—04:35(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:50-07:23; साङ्गवः—08:57-10:31; मध्याह्नः—12:05-13:39; अपराह्णः—15:13-16:47; सायाह्नः—18:21-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:50-06:40; प्रातः-मु॰2—06:40-07:30; साङ्गवः-मु॰2—09:10-10:00; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:10-15:01; सायाह्णः-मु॰2—16:41-17:31; सायाह्णः-मु॰3—17:31-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:18-05:04; मध्यरात्रिः—22:56-01:14

  • राहुकालः—15:13-16:47; यमघण्टः—08:57-10:31; गुलिककालः—12:05-13:39

  • शूलम्—उदीची दिक् (►10:50); परिहारः–क्षीरम्

उत्सवाः

  • प्रदोष-व्रतम्

प्रदोष-व्रतम्

Details