2020-05-06

वैशाखः-02-14,तुला-चित्रा🌛🌌◢◣मेषः-अपभरणी-01-23🌌🌞◢◣माधवः-02-17🪐🌞

  • Indian civil date: 1942-02-16, Islamic: 1441-09-13 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►19:45; पौर्णमासी►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — चित्रा►13:50; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — सिद्धिः►20:36; व्यतीपातः►
  • २|🌛-🌞|करणम् — गरः►09:33; वणिजः►19:45; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:49-12:05🌞️-18:21🌇
  • 🌛चन्द्रोदयः—17:24; चन्द्रास्तमयः—05:26(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:49-07:23; साङ्गवः—08:57-10:31; मध्याह्नः—12:05-13:39; अपराह्णः—15:13-16:47; सायाह्नः—18:21-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:49-06:39; प्रातः-मु॰2—06:39-07:29; साङ्गवः-मु॰2—09:10-10:00; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:10-15:01; सायाह्णः-मु॰2—16:41-17:31; सायाह्णः-मु॰3—17:31-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:17-05:03; मध्यरात्रिः—22:56-01:14

  • राहुकालः—12:05-13:39; यमघण्टः—07:23-08:57; गुलिककालः—10:31-12:05

  • शूलम्—उदीची दिक् (►12:30); परिहारः–क्षीरम्

उत्सवाः

  • मधुरकवि आऴ्वार् तिरुनक्षत्तिरम्, इचैञाऩियार् नायऩार् (६२) गुरुपूजै, नृसिंह-जयन्ती, काञ्ची ३९ जगद्गुरु श्री-सच्चिद्विलासेन्द्र सरस्वती आराधना #११४८, चित्रा-पूर्णिमा, वेङ्कटाचले पूर्णिमा-गरुड-सेवा

चित्रा-पूर्णिमा

Observed on Paurṇamāsī tithi of Meṣaḥ (sidereal solar) month (Chandrodayaḥ/puurvaviddha).

चित्रगुप्तं महाप्राज्ञं लेखनीपत्रधारिणम्।
चित्ररत्नाम्बरधरं मध्यस्थं सर्वदेहिनाम्॥

Details

इचैञाऩियार् नायऩार् (६२) गुरुपूजै

Observed on Citrā nakshatra of Meṣaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

काञ्ची ३९ जगद्गुरु श्री-सच्चिद्विलासेन्द्र सरस्वती आराधना #११४८

Observed on Śukla-Caturdaśī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event has been commemorated since it occurred in 3974 (kali era).
Son of Kamaleśvara Śrīpati, having received the initiation from Śaṅkara, the sage (preceptor) with an ability to endure heat and cold easily, remained in the guru Pīṭha. Adorned by the erudites like Ānandavardhana etc., residing at Padmapuram for a long time and then, having reached Kāñci, He attained siddhi on the night of Narasimha Jayanti in the year Nandana. This saint Saccidvilāsa, adored by Śrī Ānandavardhana, Muktākaṇa, Śivaswāmi and Rājānakaratnākara remained in the Pīṭha for thirty-three years and attained siddhi near Kāñci on the full moon day of Vaiśāka month in the year Nandana.

कान्यकुब्जकमलेश्वरात्मजः श्रीपतिः श्रितयमश्च शङ्करात्।
अध्युवास गुरुपीठम् अश्रमं बाल(३३)वर्षधृतिशील आश्रमी॥८१॥
आनन्दवर्धनमुखैः अभिरूपवर्यैः आराधिताङ्घ्रिः अधिपद्मपुरं चिराय।
अध्युष्य काञ्चिम् उपगम्य च नन्दनाब्दे सिद्धिं गतो निशि नृसिंहजयन्तिकायाः॥८२॥
—पुण्यश्लोकमञ्जरी

Details

मधुरकवि आऴ्वार् तिरुनक्षत्तिरम्

Observed on Citrā nakshatra of Meṣaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

नृसिंह-जयन्ती

Observed on Śukla-Caturdaśī tithi of Vaiśākhaḥ (lunar) month (Sūryāstamayaḥ/puurvaviddha). Monday Swati?

Details

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrodayaḥ/puurvaviddha). Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details