2020-05-07

वैशाखः-02-15,तुला-स्वाती🌛🌌◢◣मेषः-अपभरणी-01-24🌌🌞◢◣माधवः-02-18🪐🌞

  • Indian civil date: 1942-02-17, Islamic: 1441-09-14 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►16:15; कृष्ण-प्रथमा►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — स्वाती►11:06; विशाखा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — व्यतीपातः►16:37; वरीयान्►
  • २|🌛-🌞|करणम् — विष्टिः►05:58; बवः►16:15; बालवः►26:35*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:49-12:05🌞️-18:21🌇
  • 🌛चन्द्रोदयः—18:27; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:49-07:23; साङ्गवः—08:57-10:31; मध्याह्नः—12:05-13:39; अपराह्णः—15:13-16:47; सायाह्नः—18:21-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:49-06:39; प्रातः-मु॰2—06:39-07:29; साङ्गवः-मु॰2—09:09-10:00; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:10-15:01; सायाह्णः-मु॰2—16:41-17:31; सायाह्णः-मु॰3—17:31-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:17-05:03; मध्यरात्रिः—22:56-01:14

  • राहुकालः—13:39-15:13; यमघण्टः—05:49-07:23; गुलिककालः—08:57-10:31

  • शूलम्—दक्षिणा दिक् (►14:10); परिहारः–तैलम्

उत्सवाः

  • तिरुक्कुऱिप्पुत् तॊण्ड नायऩार् (१८) गुरुपूजै, व्यतीपात-श्राद्धम्, अर्धनारीश्वर-व्रतम्, शरभ-जयन्ती, छिन्नमस्ता-जयन्ती, सम्पत्-गौरी-व्रतम्, काञ्ची कामकोटि-मठ-प्रतिष्ठापन-जयन्ती #२५०२, अन्नमाचार्य-जयन्ती, वैशाख-पूर्णिमा-स्नानम्, पूर्णिमा-व्रतम्, पार्वणव्रतम् पूर्णिमायाम्

अन्नमाचार्य-जयन्ती

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

अर्धनारीश्वर-व्रतम्

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

छिन्नमस्ता-जयन्ती

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Goddess Chinnamasta is 6th of the Dasha Maha Vidyas.

Details

काञ्ची कामकोटि-मठ-प्रतिष्ठापन-जयन्ती #२५०२

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event has been commemorated since it occurred in 2620 (kali era).
Adi Shankara founded Kamakoti Mutt, Kanchi in Siddharthi year with himself as first

Details

पार्वणव्रतम् पूर्णिमायाम्

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryodayaḥ/puurvaviddha). pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

सम्पत्-गौरी-व्रतम्

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

तिरुक्कुऱिप्पुत् तॊण्ड नायऩार् (१८) गुरुपूजै

Observed on Svātī nakshatra of Meṣaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

वैशाख-पूर्णिमा-स्नानम्

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Prāktanāruṇodayaḥ/paraviddha). Perform snana four ghatikas before sunrise (during aruṇodayaḥ, when the Moon is still up, on the full-moon days of āṣāḍha, kārttika, māgha and vaiśākha – hence the name ā-kā-mā-vai) bestows strength, beauty, fame, dharma, knowledge, happiness, fortitude and health.

बलं रूपं यशो धर्मं ज्ञानमायुः सुखं धृतिम्।
आरोग्यं परमाप्नोति सम्यक् स्नानेन मानवः॥

Details

व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details

शरभ-जयन्ती

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details