2020-05-09

वैशाखः-02-17,वृश्चिकः-अनूराधा🌛🌌◢◣मेषः-अपभरणी-01-26🌌🌞◢◣माधवः-02-20🪐🌞

  • Indian civil date: 1942-02-19, Islamic: 1441-09-16 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►10:15; कृष्ण-तृतीया►
  • वासरः—शनिः
  • 🌌🌛नक्षत्रम् — अनूराधा►06:31; ज्येष्ठा►29:01*; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — परिघः►09:31; शिवः►
  • २|🌛-🌞|करणम् — गरः►10:15; वणिजः►21:05; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:48-12:05🌞️-18:22🌇
  • 🌛चन्द्रास्तमयः—07:16; चन्द्रोदयः—20:32

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:48-07:22; साङ्गवः—08:57-10:31; मध्याह्नः—12:05-13:39; अपराह्णः—15:13-16:48; सायाह्नः—18:22-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:48-06:38; प्रातः-मु॰2—06:38-07:29; साङ्गवः-मु॰2—09:09-09:59; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:11-15:01; सायाह्णः-मु॰2—16:41-17:31; सायाह्णः-मु॰3—17:31-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:17-05:02; मध्यरात्रिः—22:56-01:13

  • राहुकालः—08:57-10:31; यमघण्टः—13:39-15:13; गुलिककालः—05:48-07:22

  • शूलम्—प्राची दिक् (►09:09); परिहारः–दधि

उत्सवाः

  • बाजी-रावो मृतः #२८०, नारद-जयन्ती

बाजी-रावो मृतः #२८०

Observed on day 9 of May (gregorian) month. Julian date was converted to Gregorian in this reckoning. The event has been commemorated since it occurred in 1740 (gregorian era).
vaishAkha s13, Raudra Sanvatsar, Saka era bAji rAv 1 dead.

Details

नारद-जयन्ती

Observed on Kṛṣṇa-Dvitīyā tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Avataram of nārada muni; perform danam of vīṇā, music

Details