2020-05-10

वैशाखः-02-18,धनुः-मूला🌛🌌◢◣मेषः-अपभरणी-01-27🌌🌞◢◣माधवः-02-21🪐🌞

  • Indian civil date: 1942-02-20, Islamic: 1441-09-17 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►08:04; कृष्ण-चतुर्थी►
  • वासरः—भानुः
  • 🌌🌛नक्षत्रम् — मूला►28:11*; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — शिवः►06:38; सिद्धः►28:19*; साध्यः►
  • २|🌛-🌞|करणम् — विष्टिः►08:04; बवः►19:14; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:48-12:05🌞️-18:22🌇
  • 🌛चन्द्रास्तमयः—08:14; चन्द्रोदयः—21:32

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:48-07:22; साङ्गवः—08:56-10:31; मध्याह्नः—12:05-13:39; अपराह्णः—15:13-16:48; सायाह्नः—18:22-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:48-06:38; प्रातः-मु॰2—06:38-07:28; साङ्गवः-मु॰2—09:09-09:59; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:11-15:01; सायाह्णः-मु॰2—16:41-17:32; सायाह्णः-मु॰3—17:32-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:16-05:02; मध्यरात्रिः—22:56-01:13

  • राहुकालः—16:48-18:22; यमघण्टः—12:05-13:39; गुलिककालः—15:13-16:48

  • शूलम्—प्रतीची दिक् (►10:49); परिहारः–गुडम्

उत्सवाः

  • काञ्ची ३० जगद्गुरु श्री-बोधेन्द्र सरस्वती २ आराधना #१३६६, एकदन्त-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

एकदन्त-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as ekadanta-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

Details

काञ्ची ३० जगद्गुरु श्री-बोधेन्द्र सरस्वती २ आराधना #१३६६

Observed on Kṛṣṇa-Caturthī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event has been commemorated since it occurred in 3756 (kali era).
The preceptor Bālabodhendra was the son of Kālahasti, and was called Bālaya, bereft of ignorance, attained the Supreme state of immortality on the fourth day of the dark fortnight of the month of Vaiśāka in the year Ānanda. His preceptorship was for thirty-seven years. He attained siddhi in Kāñci.

कालहस्तिसुतबालयाभिधो बोधसद्गुरुरबोधवर्जितः।
आप शाश्वतपदं विशुद्धम् आनन्दमाधवचतुर्थ्यहर्मुखे॥५९॥
—पुण्यश्लोकमञ्जरी

Details