2020-05-11

वैशाखः-02-19,धनुः-पूर्वाषाढा🌛🌌◢◣मेषः-अपभरणी-01-28🌌🌞◢◣माधवः-02-22🪐🌞

  • Indian civil date: 1942-02-21, Islamic: 1441-09-18 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►06:35; कृष्ण-पञ्चमी►
  • वासरः—सोमः
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►28:08*; उत्तराषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►06:06; कृत्तिका►

  • 🌛+🌞योगः — साध्यः►26:38*; शुभः►
  • २|🌛-🌞|करणम् — बालवः►06:35; कौलवः►18:08; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:48-12:05🌞️-18:22🌇
  • 🌛चन्द्रास्तमयः—09:13; चन्द्रोदयः—22:27

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:48-07:22; साङ्गवः—08:56-10:31; मध्याह्नः—12:05-13:39; अपराह्णः—15:14-16:48; सायाह्नः—18:22-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:48-06:38; प्रातः-मु॰2—06:38-07:28; साङ्गवः-मु॰2—09:09-09:59; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:11-15:01; सायाह्णः-मु॰2—16:42-17:32; सायाह्णः-मु॰3—17:32-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:16-05:02; मध्यरात्रिः—22:56-01:13

  • राहुकालः—07:22-08:56; यमघण्टः—10:31-12:05; गुलिककालः—13:39-15:14

  • शूलम्—प्राची दिक् (►09:09); परिहारः–दधि

उत्सवाः

  • सावित्री-व्रतम्, सती-अनसूया-जयन्ती

सावित्री-व्रतम्

Observed on Kṛṣṇa-Caturthī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

सती-अनसूया-जयन्ती

Observed on Kṛṣṇa-Caturthī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details