2020-05-12

वैशाखः-02-20,धनुः-उत्तराषाढा🌛🌌◢◣मेषः-कृत्तिका-01-29🌌🌞◢◣माधवः-02-23🪐🌞

  • Indian civil date: 1942-02-22, Islamic: 1441-09-19 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►05:53; कृष्ण-षष्ठी►
  • वासरः—मङ्गलः
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►28:52*; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — शुभः►25:35*; शुक्लः►
  • २|🌛-🌞|करणम् — तैतिलः►05:53; गरः►17:50; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:47-12:05🌞️-18:22🌇
  • 🌛चन्द्रास्तमयः—10:10; चन्द्रोदयः—23:17

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:47-07:22; साङ्गवः—08:56-10:30; मध्याह्नः—12:05-13:39; अपराह्णः—15:14-16:48; सायाह्नः—18:22-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:47-06:38; प्रातः-मु॰2—06:38-07:28; साङ्गवः-मु॰2—09:09-09:59; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:11-15:01; सायाह्णः-मु॰2—16:42-17:32; सायाह्णः-मु॰3—17:32-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:16-05:02; मध्यरात्रिः—22:56-01:13

  • राहुकालः—15:14-16:48; यमघण्टः—08:56-10:30; गुलिककालः—12:05-13:39

  • शूलम्—उदीची दिक् (►10:49); परिहारः–क्षीरम्

उत्सवाः

  • कश्यप-महर्षि-जयन्ती

कश्यप-महर्षि-जयन्ती

Observed on Kṛṣṇa-Pañcamī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details