2020-05-14

वैशाखः-02-22,मकरः-श्रवणः🌛🌌◢◣वृषभः-कृत्तिका-02-01🌌🌞◢◣माधवः-02-25🪐🌞

  • Indian civil date: 1942-02-24, Islamic: 1441-09-21 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►06:51; कृष्ण-अष्टमी►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — श्रवणः►06:21; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — ब्रह्म►25:14*; इन्द्रः►
  • २|🌛-🌞|करणम् — बवः►06:51; बालवः►19:32; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:47-12:05🌞️-18:23🌇
  • 🌛चन्द्रास्तमयः—11:56; चन्द्रोदयः—00:45(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:47-07:21; साङ्गवः—08:56-10:30; मध्याह्नः—12:05-13:39; अपराह्णः—15:14-16:48; सायाह्नः—18:23-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:47-06:37; प्रातः-मु॰2—06:37-07:28; साङ्गवः-मु॰2—09:08-09:59; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:11-15:01; सायाह्णः-मु॰2—16:42-17:33; सायाह्णः-मु॰3—17:33-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:16-05:01; मध्यरात्रिः—22:56-01:13

  • राहुकालः—13:39-15:14; यमघण्टः—05:47-07:21; गुलिककालः—08:56-10:30

  • शूलम्—दक्षिणा दिक् (►14:11); परिहारः–तैलम्

उत्सवाः

  • वृषभ-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः

वृषभ-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः

  • 10:35→23:23

Vṛṣabha-Ravi-Saṅkramaṇa-Viṣṇupadī Punyakala.

Details