2020-05-16

वैशाखः-02-24,कुम्भः-शतभिषक्🌛🌌◢◣वृषभः-कृत्तिका-02-03🌌🌞◢◣माधवः-02-27🪐🌞

  • Indian civil date: 1942-02-26, Islamic: 1441-09-23 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►10:23; कृष्ण-दशमी►
  • वासरः—शनिः
  • 🌌🌛नक्षत्रम् — शतभिषक्►11:04; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — वैधृतिः►26:32*; विष्कम्भः►
  • २|🌛-🌞|करणम् — गरः►10:23; वणिजः►23:31; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:46-12:05🌞️-18:23🌇
  • 🌛चन्द्रास्तमयः—13:31; चन्द्रोदयः—02:00(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:46-07:21; साङ्गवः—08:56-10:30; मध्याह्नः—12:05-13:40; अपराह्णः—15:14-16:49; सायाह्नः—18:23-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:46-06:37; प्रातः-मु॰2—06:37-07:27; साङ्गवः-मु॰2—09:08-09:59; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:11-15:02; सायाह्णः-मु॰2—16:43-17:33; सायाह्णः-मु॰3—17:33-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:15-05:01; मध्यरात्रिः—22:57-01:13

  • राहुकालः—08:56-10:30; यमघण्टः—13:40-15:14; गुलिककालः—05:46-07:21

  • शूलम्—प्राची दिक् (►09:08); परिहारः–दधि

उत्सवाः

  • वैधृति-श्राद्धम्

वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details