2020-05-17

वैशाखः-02-25,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣वृषभः-कृत्तिका-02-04🌌🌞◢◣माधवः-02-28🪐🌞

  • Indian civil date: 1942-02-27, Islamic: 1441-09-24 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►12:42; कृष्ण-एकादशी►
  • वासरः—भानुः
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►13:57; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — विष्कम्भः►27:29*; प्रीतिः►
  • २|🌛-🌞|करणम् — विष्टिः►12:42; बवः►25:55*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:46-12:05🌞️-18:24🌇
  • 🌛चन्द्रास्तमयः—14:17; चन्द्रोदयः—02:37(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:46-07:21; साङ्गवः—08:55-10:30; मध्याह्नः—12:05-13:40; अपराह्णः—15:14-16:49; सायाह्नः—18:24-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:46-06:37; प्रातः-मु॰2—06:37-07:27; साङ्गवः-मु॰2—09:08-09:59; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:11-15:02; सायाह्णः-मु॰2—16:43-17:33; सायाह्णः-मु॰3—17:33-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:15-05:01; मध्यरात्रिः—22:57-01:13

  • राहुकालः—16:49-18:24; यमघण्टः—12:05-13:40; गुलिककालः—15:14-16:49

  • शूलम्—प्रतीची दिक् (►10:49); परिहारः–गुडम्