2020-05-19

वैशाखः-02-27,मीनः-रेवती🌛🌌◢◣वृषभः-कृत्तिका-02-06🌌🌞◢◣माधवः-02-30🪐🌞

  • Indian civil date: 1942-02-29, Islamic: 1441-09-26 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►17:31; कृष्ण-त्रयोदशी►
  • वासरः—मङ्गलः
  • 🌌🌛नक्षत्रम् — रेवती►19:52; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — आयुष्मान्►29:17*; सौभाग्यः►
  • २|🌛-🌞|करणम् — तैतिलः►17:31; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:46-12:05🌞️-18:24🌇
  • 🌛चन्द्रास्तमयः—15:48; चन्द्रोदयः—03:50(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:46-07:20; साङ्गवः—08:55-10:30; मध्याह्नः—12:05-13:40; अपराह्णः—15:15-16:49; सायाह्नः—18:24-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:46-06:36; प्रातः-मु॰2—06:36-07:27; साङ्गवः-मु॰2—09:08-09:59; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:11-15:02; सायाह्णः-मु॰2—16:43-17:34; सायाह्णः-मु॰3—17:34-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:15-05:00; मध्यरात्रिः—22:57-01:13

  • राहुकालः—15:15-16:49; यमघण्टः—08:55-10:30; गुलिककालः—12:05-13:40

  • शूलम्—उदीची दिक् (►10:49); परिहारः–क्षीरम्

उत्सवाः

  • प्रतापसिंहो जातः #४८०, प्रदोष-व्रतम्

प्रदोष-व्रतम्

Details

प्रतापसिंहो जातः #४८०

Observed on day 19 of May (gregorian) month. Julian date was converted to Gregorian in this reckoning. The event has been commemorated since it occurred in 1540 (gregorian era).
jyeShTha s3 Maharana Pratap Jayanti

Details