2020-05-20

वैशाखः-02-28,मेषः-अश्विनी🌛🌌◢◣वृषभः-कृत्तिका-02-07🌌🌞◢◣माधवः-02-31🪐🌞

  • Indian civil date: 1942-02-30, Islamic: 1441-09-27 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►19:43; कृष्ण-चतुर्दशी►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — अश्विनी►22:35; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — सौभाग्यः►
  • २|🌛-🌞|करणम् — गरः►06:39; वणिजः►19:43; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:46-12:05🌞️-18:25🌇
  • 🌛चन्द्रास्तमयः—16:35; चन्द्रोदयः—04:30(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:46-07:20; साङ्गवः—08:55-10:30; मध्याह्नः—12:05-13:40; अपराह्णः—15:15-16:50; सायाह्नः—18:25-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:46-06:36; प्रातः-मु॰2—06:36-07:27; साङ्गवः-मु॰2—09:08-09:59; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:12-15:02; सायाह्णः-मु॰2—16:43-17:34; सायाह्णः-मु॰3—17:34-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:15-05:00; मध्यरात्रिः—22:57-01:13

  • राहुकालः—12:05-13:40; यमघण्टः—07:20-08:55; गुलिककालः—10:30-12:05

  • शूलम्—उदीची दिक् (►12:30); परिहारः–क्षीरम्

उत्सवाः

  • वङ्गे सेन्दिअ-क्षेत्रे मरुसैन्य-विप्लवः #४९, मासशिवरात्रिः, प्रदोष-व्रतम्, षडशीति-पुण्यकालः, माधव-मासः/वसन्तऋतुः

षडशीति-पुण्यकालः

  • 19:19→19:19

Ṣaḍaśīti Punyakala.

Details

माधव-मासः/वसन्तऋतुः

  • →19:19

मासशिवरात्रिः

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha). Monthly Shivaratri day.

Details

प्रदोष-व्रतम्

Details

वङ्गे सेन्दिअ-क्षेत्रे मरुसैन्य-विप्लवः #४९

Observed on day 20 of May (gregorian) month. The event has been commemorated since it occurred in 1971 (gregorian era).
Pakistani army with local Islamists massacre Hindus in Bengal at Sendia, Galimpur, Chuknagar

Details