2020-05-21

वैशाखः-02-29,मेषः-अपभरणी🌛🌌◢◣वृषभः-कृत्तिका-02-08🌌🌞◢◣शुक्रः-03-01🪐🌞

  • Indian civil date: 1942-02-31, Islamic: 1441-09-28 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►21:36; अमावास्या►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — अपभरणी►25:02*; कृत्तिका► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — सौभाग्यः►05:57; शोभनः►
  • २|🌛-🌞|करणम् — विष्टिः►08:42; शकुनिः►21:36; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:45-12:05🌞️-18:25🌇
  • 🌛चन्द्रास्तमयः—17:24; चन्द्रोदयः—05:12(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:45-07:20; साङ्गवः—08:55-10:30; मध्याह्नः—12:05-13:40; अपराह्णः—15:15-16:50; सायाह्नः—18:25-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:45-06:36; प्रातः-मु॰2—06:36-07:27; साङ्गवः-मु॰2—09:08-09:59; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:12-15:02; सायाह्णः-मु॰2—16:44-17:34; सायाह्णः-मु॰3—17:34-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:15-05:00; मध्यरात्रिः—22:57-01:13

  • राहुकालः—13:40-15:15; यमघण्टः—05:45-07:20; गुलिककालः—08:55-10:30

  • शूलम्—दक्षिणा दिक् (►14:12); परिहारः–तैलम्

उत्सवाः

  • मयिलै-वॆळ्ळीश्वरर्-ब्रह्मोत्सवम्, कऴऱ्चिङ्ग नायऩार् (५१) गुरुपूजै, काञ्ची ३ जगद्गुरु श्री-सर्वज्ञात्मेन्द्र सरस्वती आराधना #२३८४

काञ्ची ३ जगद्गुरु श्री-सर्वज्ञात्मेन्द्र सरस्वती आराधना #२३८४

Observed on Kṛṣṇa-Caturdaśī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event has been commemorated since it occurred in 2738 (kali era).
This Sarvajñātman, who was born to Vardhana got initiated into asceticism even before the age of seven by Śri Śaṅkara himself on being delighted to have had debate with him on the banks of river Tāmraparṇi; he spent seventy years along with Sureśvara in that Pīṭha and then lived in that Maṭha for forty two years. The sage known as Sarvajña attained union with his own Self by doing service at the lotus feet of Śri Padmapāda, who was dear to the Ācārya (Śri Śaṅkara) and imparting the unparallel doctrine through Cinmudrā to the saint by name Brahmasvarūpa who served with love and faith at the feet of the master who was holding the pontiff-dom of the Dvāravatī maṭha. The sage Sarvajñātman whose works such as Saṁkṣepaśārīraka showed clearly/elaborately the collective meaning of the words hidden in the great commentatorial works on Advaita merged in the Supreme on the fourteenth day of the dark fortnight in the month of Vaiśākha in the Nala year of the Kali era 2737 at Kāñci Śri Śaṅkara Maṭha.

ताम्रारोधसि वर्धनात् समुदितः सन्न्यासितः सप्तमात् प्रागेवात्मविवादहृष्टमनसा श्रीशङ्करेणैव यः।
तत्पीठे ससुरेश्वरं समनयद् वर्षांश्च यः सप्ततिं चत्वारिंशतम् आस्त सद्वयम् असौ अब्दान् स्वयं तन्मठे॥७॥
आचार्यप्रियपद्मपादचरणाम्भोजद्वयीसेवनाद् ऊढद्वारवतीमठाय मुनये ब्रह्मस्वरूपात्मने।
श्रद्धाराद्धपदाय तत्त्वमतुलं चिन्मुद्रया निर्दिशन्नेवैक्यं समगान्निजेन महसा सर्वज्ञसंज्ञो मुनिः॥८॥
कल्यब्दैः स हयाग्निलोकनयनैः (२७३७) वर्षे नले माधवे
लिल्ये कृष्णचतुर्दशीमनु महस्याम्नायशैलान्तिके।
ग्रन्थैर्यत्कलितैर्न्यदर्शि विशदं सङ्क्षेपशारीरक-
प्रख्यैरद्वयसूत्रभाष्यगहनच्छन्नः पदार्थोच्चयः॥९॥
—पुण्यश्लोकमञ्जरी

Details

कऴऱ्चिङ्ग नायऩार् (५१) गुरुपूजै

Observed on Apabharaṇī nakshatra of Vṛṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

मयिलै-वॆळ्ळीश्वरर्-ब्रह्मोत्सवम्

Observed on day 8 of Vṛṣabhaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Enactment of restoration of eyesight of Shukracharya.

Details