2020-05-23

ज्यैष्ठः-03-01,वृषभः-रोहिणी🌛🌌◢◣वृषभः-कृत्तिका-02-10🌌🌞◢◣शुक्रः-03-03🪐🌞

  • Indian civil date: 1942-03-02, Islamic: 1441-09-30 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►24:17*; शुक्ल-द्वितीया►
  • वासरः—शनिः
  • 🌌🌛नक्षत्रम् — रोहिणी►28:50*; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — अतिगण्डः►06:31; सुकर्म►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►11:46; बवः►24:17*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:45-12:05🌞️-18:25🌇
  • 🌛चन्द्रोदयः—05:58; चन्द्रास्तमयः—19:08

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:45-07:20; साङ्गवः—08:55-10:30; मध्याह्नः—12:05-13:40; अपराह्णः—15:15-16:50; सायाह्नः—18:25-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:45-06:36; प्रातः-मु॰2—06:36-07:26; साङ्गवः-मु॰2—09:08-09:59; पूर्वाह्णः-मु॰2—11:40-12:31; अपराह्णः-मु॰2—14:12-15:03; सायाह्णः-मु॰2—16:44-17:35; सायाह्णः-मु॰3—17:35-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:14-05:00; मध्यरात्रिः—22:57-01:13

  • राहुकालः—08:55-10:30; यमघण्टः—13:40-15:15; गुलिककालः—05:45-07:20

  • शूलम्—प्राची दिक् (►09:08); परिहारः–दधि

उत्सवाः

  • पुन्नाग-गौरी-व्रतम्, भद्र-चतुष्टय-व्रतम्, करवीर-व्रतम्, दर्शेष्टिः, स्थालीपाकः, शनिरोहिणी-पुण्यकालः

भद्र-चतुष्टय-व्रतम्

Observed on Śukla-Prathamā tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

करवीर-व्रतम्

Observed on Śukla-Prathamā tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Perform puja of karavīra plants/flowers and then offer them in archanā.

करवीर विषावास नमस्ते भानुवल्लभ।
मौलिमण्डन दुर्गादि देवानां सततं प्रिय

Details

पुन्नाग-गौरी-व्रतम्

Observed on Śukla-Prathamā tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

शनिरोहिणी-पुण्यकालः

When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details