2020-05-29

ज्यैष्ठः-03-07,कर्कटः-आश्रेषा🌛🌌◢◣वृषभः-रोहिणी-02-16🌌🌞◢◣शुक्रः-03-09🪐🌞

  • Indian civil date: 1942-03-08, Islamic: 1441-10-06 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►21:55; शुक्ल-अष्टमी►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — आश्रेषा►06:56; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — व्याघातः►22:03; हर्षणः►
  • २|🌛-🌞|करणम् — गरः►10:45; वणिजः►21:55; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:45-12:06🌞️-18:27🌇
  • 🌛चन्द्रोदयः—11:23; चन्द्रास्तमयः—00:11(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:45-07:20; साङ्गवः—08:55-10:31; मध्याह्नः—12:06-13:41; अपराह्णः—15:17-16:52; सायाह्नः—18:27-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:45-06:35; प्रातः-मु॰2—06:35-07:26; साङ्गवः-मु॰2—09:08-09:59; पूर्वाह्णः-मु॰2—11:41-12:31; अपराह्णः-मु॰2—14:13-15:04; सायाह्णः-मु॰2—16:46-17:36; सायाह्णः-मु॰3—17:36-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:14-04:59; मध्यरात्रिः—22:58-01:14

  • राहुकालः—10:31-12:06; यमघण्टः—15:17-16:52; गुलिककालः—07:20-08:55

  • शूलम्—प्रतीची दिक् (►10:50); परिहारः–गुडम्

उत्सवाः

  • कृष्णदेवरायस्य रायचूरु-जयः #५००, कृष्णदेवो रायचूरं जयति #५००, वरुण-पूजा, काञ्ची २३ जगद्गुरु श्री-सच्चित्सुखेन्द्र सरस्वती आराधना #१५०९, श्रीनिवासमङ्गापुरे साक्षात्कार-वैभवोत्सव-समापनम्

काञ्ची २३ जगद्गुरु श्री-सच्चित्सुखेन्द्र सरस्वती आराधना #१५०९

Observed on Śukla-Saptamī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event has been commemorated since it occurred in 3613 (kali era).
Son of Śrī Cikkākula Somanārya, named Girīśa earlier. initiated with the tile Saccitsukha by Paripūrṇabodha; an ardent devotee of Lord Subrahmanya, He made pious the astrologer Āryabhaṭṭa by making him carry out the expiatory rite for his long voyage (on sea). He, Saccitsukha, having instituted Citsukha in his place, attained siddhi on the seventh day of the bright fortnight of the month of Vṛṣabha in the year Khara.

श्रीचिक्काकुलसोमणार्यतनयः सोऽयं गिरीशः पुरा
सन्न्यस्तः परिपूर्णबोधगुरुणा सच्चित्सुखः षण्मुखम्।
ध्यायन् कालविदं सुदूरम् उदधौ प्रोष्यार्यभट्टाभिधं
प्रत्यावृत्तम् अधाद् अथास्तिकम् अनुष्ठाप्योदितं निष्क्रयम्॥४८॥
चित्सुखं विनिवेश्य स्वे पदे सच्चित्सुखः सिते।
खरे खरांशौ वृषगे सप्तम्यां सिद्धिम् आप सः॥४९॥
—पुण्यश्लोकमञ्जरी

Details

कृष्णदेवरायस्य रायचूरु-जयः #५००

Observed on day 29 of May (gregorian) month. Julian date was converted to Gregorian in this reckoning. The event has been commemorated since it occurred in 1520 (gregorian era).
kRShNadevarAya smashed the Jihad of the Army of Islam in a great victory at Raichur

Details

कृष्णदेवो रायचूरं जयति #५००

Observed on day 29 of May (gregorian) month. Julian date was converted to Gregorian in this reckoning. The event has been commemorated since it occurred in 1520 (gregorian era).
Ismail Adil Shah of Muslim Bijapur seized the fortress ofRaichur, southwest of Hyderabad, then faced asiege by Krishnadeva Raya of Hindu Vijayana-gar. The Bijapuri army was routed and Raichur fell to Krishnadeva Raya.

Details

वरुण-पूजा

Observed on Śukla-Saptamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

श्रीनिवासमङ्गापुरे साक्षात्कार-वैभवोत्सव-समापनम्

Details