2020-05-30

ज्यैष्ठः-03-08,सिंहः-मघा🌛🌌◢◣वृषभः-रोहिणी-02-17🌌🌞◢◣शुक्रः-03-10🪐🌞

  • Indian civil date: 1942-03-09, Islamic: 1441-10-07 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►19:57; शुक्ल-नवमी►
  • वासरः—शनिः
  • 🌌🌛नक्षत्रम् — मघा►06:01; पूर्वफल्गुनी►28:41*; उत्तरफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — हर्षणः►19:24; वज्रम्►
  • २|🌛-🌞|करणम् — विष्टिः►08:59; बवः►19:57; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:45-12:06🌞️-18:27🌇
  • 🌛चन्द्रोदयः—12:19; चन्द्रास्तमयः—00:56(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:45-07:20; साङ्गवः—08:55-10:31; मध्याह्नः—12:06-13:41; अपराह्णः—15:17-16:52; सायाह्नः—18:27-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:45-06:35; प्रातः-मु॰2—06:35-07:26; साङ्गवः-मु॰2—09:08-09:59; पूर्वाह्णः-मु॰2—11:41-12:31; अपराह्णः-मु॰2—14:13-15:04; सायाह्णः-मु॰2—16:46-17:37; सायाह्णः-मु॰3—17:37-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:14-04:59; मध्यरात्रिः—22:58-01:14

  • राहुकालः—08:55-10:31; यमघण्टः—13:41-15:17; गुलिककालः—05:45-07:20

  • शूलम्—प्राची दिक् (►09:08); परिहारः–दधि

उत्सवाः

  • धूमावती-जयन्ती, ज्येष्ठाष्टमी, काञ्ची १६ जगद्गुरु श्री-उज्ज्वल शङ्करेन्द्र सरस्वती आराधना #१६५४

धूमावती-जयन्ती

Observed on Śukla-Aṣṭamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Goddess Dhumavati is 7th of the Dasha Maha Vidyas.

Details

ज्येष्ठाष्टमी

Observed on Śukla-Aṣṭamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

काञ्ची १६ जगद्गुरु श्री-उज्ज्वल शङ्करेन्द्र सरस्वती आराधना #१६५४

Observed on Śukla-Aṣṭamī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event has been commemorated since it occurred in 3468 (kali era).
Born on the banks of river Tapati as the son of Śaṅkarakeśavasya and avowed to rigid celibacy Śrī Acyutakeśava, known as Ujjvalaśaṅkara, after being initiated by Gīṣpati, patronised by Vañcīśavara, uprooted the rival schools and with fame the great saint reached Kashmir. Then having spent thirty-eight years in the Pīṭha of the Universal Preceptor, He merged in Brahman, the eternal free from joy and sorrow and the everlasting on the eighth day of the bright fortnight in Vṛṣa month of the year Akṣaya in the Kali era 3468 in the place called Kalāpur in Kashmir.

सूनुः केशवशङ्करस्य तपतीतीरोद्भवो नैष्ठिकः
श्रीमान् अच्युतकेशवः श्रितपदो वञ्चीश्वरे गीष्पतेः।
आदेशात् कृतसंयमश्च विमतान् आमूलम् उन्मूलयन्
आकाश्मीरम् अगान्महायतिरिति ख्यात्योज्ज्वलः शङ्करः॥३२॥
अष्टात्रिंशद् अथातिवाह्य शरदः पीठे जगद्देशिक-
स्यासीद् दिग्-रस-वार्धि-वह्निषु (३४६८) कलेर्यात्स्वक्षयेऽच्छे वृषे।
अष्टम्याम् अपहर्षशोकम् अजरं ब्रह्मैव यः शाश्वतं
काश्मीरेषु कलापुरे यदधुनाऽप्याख्यायतेऽस्याख्यया॥३३॥
—पुण्यश्लोकमञ्जरी

Details