2020-06-04

ज्यैष्ठः-03-13,तुला-विशाखा🌛🌌◢◣वृषभः-रोहिणी-02-22🌌🌞◢◣शुक्रः-03-15🪐🌞

  • Indian civil date: 1942-03-14, Islamic: 1441-10-12 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►06:06; शुक्ल-चतुर्दशी►27:16*; पौर्णमासी►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — विशाखा►18:35; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — शिवः►23:22; सिद्धः►
  • २|🌛-🌞|करणम् — तैतिलः►06:06; गरः►16:39; वणिजः►27:16*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:45-12:07🌞️-18:29🌇
  • 🌛चन्द्रोदयः—17:11; चन्द्रास्तमयः—05:00(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:45-07:20; साङ्गवः—08:56-10:31; मध्याह्नः—12:07-13:42; अपराह्णः—15:18-16:53; सायाह्नः—18:29-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:45-06:36; प्रातः-मु॰2—06:36-07:27; साङ्गवः-मु॰2—09:09-09:59; पूर्वाह्णः-मु॰2—11:41-12:32; अपराह्णः-मु॰2—14:14-15:05; सायाह्णः-मु॰2—16:47-17:38; सायाह्णः-मु॰3—17:38-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:15-05:00; मध्यरात्रिः—22:59-01:14

  • राहुकालः—13:42-15:18; यमघण्टः—05:45-07:20; गुलिककालः—08:56-10:31

  • शूलम्—दक्षिणा दिक् (►14:14); परिहारः–तैलम्

उत्सवाः

  • महिषपुर-राजर्षिः कृष्णराजो जातः #१३६, पेश्वा-राज्य-नाशः #२०२, नम्माऴ्वार् तिरुनक्षत्तिरम्, वैकाचि-विशाखम्, दुर्गन्ध-दौर्भाग्य-नाशक-त्रयोदशी, विद्यारण्य-स्वामि-आराधना #६२९, छत्रपति-शिवाजी-राज्याभिषेकः #३४७, अलर्मेल्मङ्गापुरे प्लवोत्सवः, वेङ्कटाचले ज्येष्ठ-अभिद्येयकाभिषेकः (मुत्यल-कवचम्)

अलर्मेल्मङ्गापुरे प्लवोत्सवः

Padmavati Devi is taken out on the plava (last three days).

Details

छत्रपति-शिवाजी-राज्याभिषेकः #३४७

Observed on Śukla-Trayodaśī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event has been commemorated since it occurred in 1596 (shaka era).

Details

दुर्गन्ध-दौर्भाग्य-नाशक-त्रयोदशी

Observed on Śukla-Trayodaśī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

महिषपुर-राजर्षिः कृष्णराजो जातः #१३६

Observed on day 4 of June (gregorian) month. The event has been commemorated since it occurred in 1884 (gregorian era).
nAlvaDi-kRShNarAja-vaDiya, rAjarShi of mysore, born https://twitter.com/adikulk/status/893381975440064512

Details

नम्माऴ्वार् तिरुनक्षत्तिरम्

Observed on Viśākhā nakshatra of Vṛṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

पेश्वा-राज्य-नाशः #२०२

Observed on day 4 of June (gregorian) month. The event has been commemorated since it occurred in 1818 (gregorian era).
Peshwa Bajirao II surrendered to the British, after an eight month long war (The 3rd Anglo-Maratha War) - a war which began in Nov 1817 with the ‘Battle of Khadki’.

Details

वेङ्कटाचले ज्येष्ठ-अभिद्येयकाभिषेकः (मुत्यल-कवचम्)

Details

वैकाचि-विशाखम्

Observed on Viśākhā nakshatra of Vṛṣabhaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Special puja for Subrahmanya Swami in temples. Birth of Subrahmanya Swami. Worship Him with red flowers.

Details

विद्यारण्य-स्वामि-आराधना #६२९

Observed on Śukla-Trayodaśī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event has been commemorated since it occurred in 4493 (kali era).

Details