2020-06-09

ज्यैष्ठः-03-19,मकरः-उत्तराषाढा🌛🌌◢◣वृषभः-मृगशीर्षम्-02-27🌌🌞◢◣शुक्रः-03-20🪐🌞

  • Indian civil date: 1942-03-19, Islamic: 1441-10-17 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►19:39; कृष्ण-पञ्चमी►
  • वासरः—मङ्गलः
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►13:58; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — ब्रह्म►11:23; इन्द्रः►
  • २|🌛-🌞|करणम् — बवः►07:42; बालवः►19:39; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:45-12:08🌞️-18:30🌇
  • 🌛चन्द्रास्तमयः—08:52; चन्द्रोदयः—21:55

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:45-07:21; साङ्गवः—08:56-10:32; मध्याह्नः—12:08-13:43; अपराह्णः—15:19-16:55; सायाह्नः—18:30-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:45-06:36; प्रातः-मु॰2—06:36-07:27; साङ्गवः-मु॰2—09:09-10:00; पूर्वाह्णः-मु॰2—11:42-12:33; अपराह्णः-मु॰2—14:15-15:06; सायाह्णः-मु॰2—16:48-17:39; सायाह्णः-मु॰3—17:39-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:15-05:00; मध्यरात्रिः—23:00-01:15

  • राहुकालः—15:19-16:55; यमघण्टः—08:56-10:32; गुलिककालः—12:08-13:43

  • शूलम्—उदीची दिक् (►10:51); परिहारः–क्षीरम्

उत्सवाः

  • अङ्गारक-चतुर्थी

अङ्गारक-चतुर्थी

chaturthī tithi on a Tuesday is as sacred as a solar eclipse. Good day for doing puja of Ganesha/Subrahmanya with naivedyam of modakam/millet flour respectively.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details