2020-06-10

ज्यैष्ठः-03-20,मकरः-श्रवणः🌛🌌◢◣वृषभः-मृगशीर्षम्-02-28🌌🌞◢◣शुक्रः-03-21🪐🌞

  • Indian civil date: 1942-03-20, Islamic: 1441-10-18 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►20:04; कृष्ण-षष्ठी►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — श्रवणः►14:56; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — इन्द्रः►10:31; वैधृतिः►
  • २|🌛-🌞|करणम् — कौलवः►07:46; तैतिलः►20:04; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:45-12:08🌞️-18:31🌇
  • 🌛चन्द्रास्तमयः—09:46; चन्द्रोदयः—22:40

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:45-07:21; साङ्गवः—08:57-10:32; मध्याह्नः—12:08-13:44; अपराह्णः—15:19-16:55; सायाह्नः—18:31-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:45-06:36; प्रातः-मु॰2—06:36-07:27; साङ्गवः-मु॰2—09:09-10:00; पूर्वाह्णः-मु॰2—11:42-12:33; अपराह्णः-मु॰2—14:16-15:07; सायाह्णः-मु॰2—16:49-17:40; सायाह्णः-मु॰3—17:40-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:15-05:00; मध्यरात्रिः—23:01-01:15

  • राहुकालः—12:08-13:44; यमघण्टः—07:21-08:57; गुलिककालः—10:32-12:08

  • शूलम्—उदीची दिक् (►12:33); परिहारः–क्षीरम्

उत्सवाः

  • श्रवण-व्रतम्, वैधृति-श्राद्धम्

वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details

श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details