2020-06-11

ज्यैष्ठः-03-21,कुम्भः-श्रविष्ठा🌛🌌◢◣वृषभः-मृगशीर्षम्-02-29🌌🌞◢◣शुक्रः-03-22🪐🌞

  • Indian civil date: 1942-03-21, Islamic: 1441-10-19 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►21:11; कृष्ण-सप्तमी►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►16:33; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — वैधृतिः►10:13; विष्कम्भः►
  • २|🌛-🌞|करणम् — गरः►08:33; वणिजः►21:11; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:45-12:08🌞️-18:31🌇
  • 🌛चन्द्रास्तमयः—10:36; चन्द्रोदयः—23:20

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:45-07:21; साङ्गवः—08:57-10:32; मध्याह्नः—12:08-13:44; अपराह्णः—15:20-16:55; सायाह्नः—18:31-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:45-06:36; प्रातः-मु॰2—06:36-07:27; साङ्गवः-मु॰2—09:09-10:01; पूर्वाह्णः-मु॰2—11:43-12:34; अपराह्णः-मु॰2—14:16-15:07; सायाह्णः-मु॰2—16:49-17:40; सायाह्णः-मु॰3—17:40-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:15-05:00; मध्यरात्रिः—23:01-01:16

  • राहुकालः—13:44-15:20; यमघण्टः—05:45-07:21; गुलिककालः—08:57-10:32

  • शूलम्—दक्षिणा दिक् (►14:16); परिहारः–तैलम्